SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ १३ तेरसमं अज्झयणं 'परकिरिया'सत्तिक्कओ [बीयाए चूलाए छट्ठमज्झयणं] ६९०. परकिरियं अज्झत्थियं संसेइयं णो तं साँतिए णो तं णियमे । ६९१. से से परो पोदाइं आमजेज वा पमज्जेज वा, णो तं सातिए णो तं णियमे। ६९२ सें से परो पादाई संबाधेज वा पलिमदेज वा, [णो तं सातिए णो तं णियमे । १. “परकिरिया परेण कीरमाणे कम्मं भवति। किरिया कम्मं आध्यात्मिकं, तस्य २. करेंतस्स जति सातं कजं सातिजति, अध्यात्मे स्थिता अज्झत्थिया, संसयिता संश्लेषो भवति तेण अज्झत्थेणं ततो कर्मसंश्लेषा(षो?) भवति, तम्हा णो सादिजेजा। सा य इमा-सिया से परो आमजेज वा पमजेज वा एक्कसिं पुणो पुणो। [णो] सादिज, णो कारावेति, करेंतं वा ण वा करेंति (करे त्ति) समणुजाणेजा, समणुमोदणा परियाइक्खिज्जा"चू० । “परकिरियमित्यादि, परः आत्मनो व्यतिरिक्तोऽन्यः, तस्य क्रिया चेष्टा कायव्यापाररूपा, तां परक्रियाम् , 'आध्यात्मिकीम्' आत्मनि क्रियमाणाम् , पुनरपि विशिनष्टि- 'सांश्लेषिकीम्' कर्मसंश्लेषजननीम्, 'नो' नैव 'आस्वादयेत्' अभिलषेत्..."तथा न तो परक्रियां 'नियमयेत्' कारयेद् वाचा, नापि कायेनेति ।..."से तस्य साधोः निष्प्रतिकर्मशरीरस्य सः परः अन्यो धर्मश्रद्धया पादौ रजो. वगुण्ठितौ आमृज्यात् कर्पटादिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेत् नापि नियमयेदिति" शी० ॥ २. खेमू० खं० विना-संसेतियं जै० इ० । संसेसियं अन्यत्र । दृश्यतामुपरितनं टिप्पणम् , तथा सू० ७३० टि० २॥ ३. सातीए खे० जै० सं० खं० ॥ ४. सिया से परो खेमू० जै० सं० ख० । सिज्जा से परो हे ३। सिया से से परो खेसं० । अत्रेदमवधेयम् - इतः पर चूर्ण्यनुसारेण प्रायः सर्वत्र सिया से परो इति पाठः, शी० अनुसारेण तु सर्वत्र से से परो इति पाठो भाति, दृश्यतां टि० १, सू० ७२३ टि० ९॥ ५. पाए माम° खे० जै० सं० हे ३॥ ६. वा से सिया परो खं० ॥ ७. से सिया परो खे० जै० सं० ख० ॥ ८. संथोवेज खं०॥ ९. मज्जेज खेमू० जै० खं० । “मक्खणा उल्लोवण धोव्वणा आलावगसिद्धा । णहा पदा फूमिवा कोधिता अलतगं गिण्हंति। एवं काए वि । एवं कार्यसि वणं गलगंडादी।" चू० । "जे भिक्खू अप्पणो पाए संबाहेज वा पलिमद्देज वा..."तेल्लेण वा घएण वा वसाए वा णवणीएण वा मक्खेज वा भिलिंगेज वा (अब्भंगेति वा मक्खेति वा-प्र०).."उल्लोलेज का उव्वटेज वा "उच्छोलेज वा पहोएज वा "फूमेजा वा रएज वा” इति निशीथसूत्रे तृतीयोदेशकेऽधुना दृश्यते, निशीथचूर्णौ त्वेवं दृश्यते-“सं इति प्रशंसा, शोभना बाहा संबाहा।... गुरुमाइयाण वियाले संबाधा भवति। जो पुण अडरत्ते पच्छिमरत्ते दिवसतो वा अणेगसो संबाधावेति सा परिमद्दा भण्णति। सीतमुदगं सीतोदगं, वियड त्ति व्यपगतजीवं, उसिणमुदगं उसिणोदगं, तेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy