SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ર૪૮ आयारंगसुत्त बीए सुयक्खंधे सू० ६८८-६८९ सुतेहिं सद्देहिं नो अंसुतेहिं सदेहि, णो दिटेहिं सद्देहिं नो अदिडेहिं सद्देहिं', नो इटेहिं सद्देहि, नो कंतेहिं सद्देहिं सजेजा, णो रज्जेज्जा, णो गिज्झेजा, णो मुज्झेज्जा, णो अज्झोववजेजा। ६८८. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जाव ५ जएज्जासि ति बेमि ॥ ॥ सहसत्तिकओ चउत्थओ संमत्तो ॥ मणुस्सा, परलोइया हयगयादि, पुव्वं पच्चक्खं विट्ठा, अदिट्ठा देवादी, मणुण्णा जे इट्ठा, अमणुण्णा जे अणिट्ठा, सजणादी पदा एगट्ठिया, अहवा आसेवणभावे सजणता, मणसा पीतिगमणं रजणता, सदोसुवलद्धे वि अविरमो गेधी, अगम्मगमणासेवणे भज्झुववातो" पृ० ३५०। “नो नैव ऐहलोकिकैः मनुष्यादिकृतैः पारलौकिकैः पारापतादिकृतैः ऐहिकामुष्मिकै शब्दैः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धैरनुपलब्धैर्वा न सङ्गं कुर्यात्, न रागं गच्छेत्, न गाद्धर्थ प्रतिपद्येत, न तेषु मुह्येत् , नाध्युपपन्नो भवेत् ।" शी०॥ १. भसुतेहिं दिटेहिं वा सहेहिं खेसं०॥ २. नो दिटेहिं सद्देहिं णो अदिटेहिं सद्देहिं नास्ति खे. जै० खं०॥ ३. नो इटेहिं सद्देहिं नो कंतेहिं सद्देहिं नास्ति सं० हे १, २, ३ इ० ला० । श्यता सू० ६८७ टि०५८॥४. सजेजा नास्ति खंणो सजेजा सं० इ०॥५. मझोवजेजा हे ३. इ० विना ॥ ६. एवं हे १ । दृश्यता सू० ३३४ ॥ ७. * * एतदन्तर्गतपाठस्थाने-चतुर्थः हे १, २ ला० । चतुर्थः सहसत्तिकओ हे ३॥ ८. सम्मत्तो इ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy