SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ६८७] बीया चूला, एगारसमं अज्झयणं सहसत्तिक्कओ। २४७ जाणेजा, तंजहा-बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि वा बहुपचंताणि वा अण्णतराई वा तहप्पगाराइं विरूवरूवाई महासवाई कण्णसोयपडियाए णो अभिसंधारेज गमणाए। ६८६. से भिक्खू वा २ अण्णतराई विरूवरूवाई मैहुस्सवाई एवं जाणेज्जा तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा ५ आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा णचंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुजंताणि वा परिभौयंताणि वा विठ्ठड्डयमाणाणि वा विग्गोवयमाणाणि वा अण्णयराई वा तहप्पगाराई विरूवरूवाइं महुस्सवाई कण्णसोयपडियाए णो अभिसंधारेज गमणाए। ६८७. से भिक्खू वा २ णो इहलो एंहिं सद्देहिं णो परलोईएहिं सद्देहि, णो १० जानीयात् महान्त्येतान्याश्रवस्थानानि पापोपादानस्थानानि वर्तन्ते तद्यथा- बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि" शी०। “जे भिक्खू विरूवरूवाणि महामहाणि, तंजहाबहुरयाणि बहुणडाणि बहुसढाणि बहुमिलक्खूणि चक्खुदंसणपडियाए गच्छति" इति निशीथसूत्रे द्वादशोद्देशके, अत्र चूर्णिः- “अणेगरूवा विरूवरूवा, महंता महा महामहा, जत्थ महे बहू रतो [जहा-प्र०] भंसुरलाए, अहवा जत्थ महे बहू बहुरया मिलंति जहा सरक्खा सो य बहुरतो भन्नति। तालायरबहुला बहुणडा। गलागत्तपुजावक डंभगा य बहुसढा। अव्वत्तभासिणो जत्थ महे मिलंति सो बहुमिलक्खो महो, ते य मिलक्खू द्रमिडादि" इति निशीथचूर्णौ पृ० ३५०॥ १. जाणे तं हे ३ विना ॥ २. महूस सं० । “महोत्सवस्थानानि" शी० । “जे भिक्खू विरूवरूवेसु महुस्सवेसु इत्थीणि वा पुरिसाणि वा थेराणि वा मज्झिमाणि वा डहराणि वा आसंताणि वा सयंताणि चिटुंताणि वा अणलंकियाणि वा सुअलंकियाणि वा गायंताणि वा वायंताणि वा णच्चंताणि वा हसंताणि वा रमंताणि वा कीडंताणि वा मोहंताणि वा विउलं असणं वा पाणं वा खाइमं वा साइमं वा परिभायंताणि वा परिभुजंताणि वा चक्खुदंसणपडियाए अभिसंधारेइ" इति निशीथसूत्रे द्वादशोद्देशके पृ० ३५०, अत्र चूर्णि:-"जे भिक्खू इत्थीणि वा इत्यादि । मासयंते सत्थावत्थाणि अच्छंति, अहवा अनवंति भुंजतीर्त्यः। चोदमाणा गेंदुगादिसु (भोमाणतिदुगादिसु-प्र०) रमंते, मज्जपानअंदोलगादिसू ललंते, जलमध्ये क्रीडा, नष्टमृतादिषु कंदणा, मोहनोद्भवकारिका क्रिया मोहणा मेहुणसंसेवणं वा, सेसपदा गंथपसिद्धा" इति निशीथचूर्णौ पृ० ३४९-३५० ॥ ३. विभूसाणि वा खं० ॥ ४. मोहंताणि वा नास्ति खं० ॥ ५. भोगेंताणि इ०। भातं(तिं जै०)ताणि खे० जै०। भायंताणि सं०॥ ६. °डय सं०। °डिय° इ० ॥ ७, ८. °लोएहिं हे २ इ०। “से भिक्खू वा २ इहलोइग मणुस्साणं परलोइगं हयगतादी, अहवा जहा धम्मिलो इहलोइएसु, पारलोइएसु बंभदत्तो, सेसं कंठं, ४ [= चउत्थं सत्तिकगं समत्तं]" चू०। “जे भिक्खू इहलोइएसु वा रूवेसु, परलोइएसु वा रूवेसु, दिठेसु वा रूवेसु, अदिढेसु वा सेवेसु, सुएसु वा रूबेसु, असुएसु वा रूवेतु, विण्णाएसु वा रूवेसु, अविण्णाएसुवा रूवेसु, मणुण्णेसु वा रूवेसु, अमणुष्णेसु वा रूवेसु, सज्जइ वा रजइ वा गिज्झइ वा अज्झोववजइ वा” इति निशीथसूत्रे द्वादशोद्देशके पृ० ३५०, चूर्णो त्वेवम्-“इहलोइया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy