SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २४२ - आयारंगसुत्ते बीए सुयक्खंधे [सू० ६७३अण्णयराई वा तहप्पगाराई विरूवरूवाई सदाइं झुसिराई कण्णसोयपडियाए णो अभिसंधारेजा गमणाए। ६७३. 'से भिक्खू वा २ अंहावेगइयाई सद्दाइं सुणेति, तंजहा - वप्पाणि १. वा नास्ति खे० जै० सं० ख० ॥ २. सदाइं झुसिराइं नास्ति खं० । सहाई कण्ण' हे १॥ ३. अभिधारेजा जै० सं० खं०॥ ४. से इत्यादि, स भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान् शृणुयात् , तद्यथा- वप्पाणि वेति, वप्रः केदारस्तटादिर्वा, तद्वर्णकाः शब्दा वा एवोक्ताः, वादिषु वा श्रव्य-गेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन्न गच्छेदित्येवं सर्वत्रायोज्यम्" शी०। दृश्यतां ६६९ टि. १। निशीथसूत्रे सप्तदशोद्देशकेऽप्येवम-"जे भिक्ख वप्पाणि वा....."कण्णसवणपडियाए अभिसंधारेइ...' [निशीथसू० १७। १३८-१५२], एते चोइस सुत्ता जहा बारसमे उद्देसगे भणिता तहा इहं पि सतरसमे उद्देसगे भाणियव्वा । विसेसो तत्थ चक्खुदंसणप्रतिज्ञया, इहं पुण कण्णसवणपडियाए गच्छति, वप्पादिएसु ठाणेसु जे सद्दा ते अभिधारेउं गच्छति।" इति निशीथचूर्गों पृ० २०१-२०३ ॥ ५. अधावेगयाई खं० इ०॥ ६. दृश्यतां सू० ३५३, ४३५, ५०४ । निशीथसूत्रे द्वादशोद्देशके एवमुपलभ्यते-“जे वप्पाणि गाराणि वा तोरणाणि वा अग्गलपासगाणि वा कूडागाराणि वा पासायाणि वा नूमगिहाणि वा रुक्खगिहाणि वा पव्वयाणि वा रुक्खं वा चेतियकडं थूभं वा चेतियकडं आएसणा[णि वा] आयतणा[णि वा] देवकुला[णि वा] सभाओ वा पवाओ वा पणियगिहाणि वा पणियसालाओ वा जाणसालाओ वा सुहाकम्मंताणि वा दब्भकम्मंताणि वा वव्वकम्मंताणि वा अंगालकम्मंताणि वा कढकम्मंताणि वा सुसाणगिरिकंदरसन्तिसेलोवट्ठाणभवणगिहाणि वा....." कच्छाणि वा गहणाणि वा उ(द)वियाणि वा उ(द)वियगिहाणि वा णूमाणि वा णूमगिहाणि वा वणाणि वा वणविदुग्गाणि वा पव्वयाणि वा (णूमगिहाणि वा दुग्गाणि वा-प्र०) पव्वयविदुग्गाणि वा वप्पाणि वा फलिहाणि वा उप्पलाणि वा पल्ललाणि वा उज्झराणि वा निज्झराणि वा अगडाणि वा दहा वा वावीओ वा पुक्खरणीओ वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाओ दा सरसरपंतीओ वा चक्खुदंसणपडियाए गच्छति" इति, अत्र निशीथचूौं त्वेवंविधः पाठः-“वप्पो केदारो, परिहा खातिया, णगरादिसु पागारो, रन्नो दुवारादिसु तोरणा, णगरदुवारादिसु अग्गला, तस्सेव पासगो, रहसंठितो पासातो, पव्वयसंठितं ऊवरुवरि भूमियाहिं वह(ड्ढ-प्र०)माणं कूडागारं, कूडं वागारं कूडागारं पर्वते कुट्टितमित्यर्थः । णूमगिहं भूमिघरं, रक्खो च्चिय गिहागारो रुक्खगिहं रुक्खे वा घरं रुक्खघरं कडं, पर्वतः प्रसिद्धः, मंडवो वियडः, थूभः प्रसिद्धः, पडिमागिहं चेतियं, लोहारकुड्डी आवेसणं, लोगसमवायठाणं आयतणं, देवकुलं पसिद्धं, सभ्यस्थान सभा, गिम्हादिसु उदगप्पदाणठाणं पवा, जत्थ भंडं अच्छति तं पणियगिह, जत्थ विक्काइ सा साला, अहवा सकुटुं गिहं, अकुडा साला, एवं जाणसालाओ वि, जाणा सिविगादि जत्थ णिक्खित्ता, छुहा प्रसिद्धा, एवं दब्भो, वव्वगो वि दब्भसारिच्छो, इंगाला जत्थ डझंति, कट्ठा जत्थ फर्टति घडिजंति वा, सवसयणं सुसाणं, गि रेगुहा कंदरं, असिवप्पसमणट्ठाणं संती, सेलो पव्वतो, गोसा(मा-प्र०)दि हाणं उवट्ठाणं, भवणागारं वणराइमंडियं भवणं, तं चेव वणविवज्जियं गिह।.."इक्खुमादी कच्छा, गहणाणि काननानि, दवियं वीय, णूमं निम्नं, वणाणि उजाणाणि वा, एगजातीयरुक्खाउलं अणेगजातीयरुक्खाउलं वा गहणं वणविदुग्गं (इक्खुमादी कच्छा, दवितं [वीयं], नूमं निम्नं, एगजातीयरुक्खाउलं गहणं, अणेगजातीयरुक्खाउलं गहणं(ण ?) विदुग्गं-प्र०), एगो पव्वतो, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy