SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ६७५] बीया चूला, पगारसमं अज्झयणं सहसत्तिकओ। २४३ वा फलिहाणि वा जाव सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाइं सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए। ६७४. से भिक्खू वा २ अहावेगतियाई सदाइं सुणेइ, तंजहा-कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि वा परयाणि वा पव्वय- ५ दुग्गाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाई० कण्णसोयपडियाए णो अभिसंधारेजा गमणाए। ६७५. से भिक्खू वा २ अहावेगतियाई सद्दाइं सुणेति, तंजहा- गामाणि बहुएहिं पव्वतेहिं पव्वयविदुग्गं, कूवो अगडो, तडाग-दह-णदी पसिद्धा, समवृत्ता वापी, चातुरस्सा पुक्खरणी, एताओ चेव दीहट्ठिताओ दीहिया, सारणी वा वावि(वी)-पुक्खरणीओ वा मंडलिसंठियाओ अन्नोन्नकवाडसंजुत्ताओ गुंजालिया भन्नंति । अन्ने भणंति-णिका अणेगमेदगता गुंजालिया सप्पगती वा, एगं महप्पमाणं सरं, ताणि चेव बहूणि पंतीठियाणि पत्तेयवाह जुत्ताणि सरपंती। ताणि चेव बहूणि अन्नोन्नकवाडसंजुत्ताणि सरसरपंती। तेसु गच्छंतरस ते चेव दोसा, तं चेव य होति बितियपदं ।" इति निशीथचूणौ द्वादशोद्देशके पृ०३४४-३४६ ॥ १. वा सागराणि वा सरसरपंतियाणि वा अण्ग खे० जै० । वा सागराणि वा सरपंतियाणि वा अण्ण ख०। वा सरसरपंतियाणि वा अण्ण' सं०॥ २. वा वणदुग्गाणि वा पन्वयदुग्गाणि वा खं० । वा वणाणि वा वणदुग्गाणि पन्वयदुग्गाणि वा सं०॥ ३. अहागताइं खे० जै० सं० खं० इ०॥ ४. "गाममादीणि पिच्छामो अगारा अगारीओ य सपयंतीओ, पहा वि एतेसिं चेव, जहा सोपारए छुधालित्ता पहा, महा वि एतेसिं महिमाउ, मग्गं वाले(ल)मादी णगरस्स वा, गामवहाणि गामघायाणि" चू०। निशीथसूत्रे तु सम्प्रति एवंविधः पाठ उपलभ्यते-जे भिक्खू गामाणि वा नगराणि वा खेडाणि वा कब्बडाणि वा मडंबाणि वा दोणमुहाणि वा पट्टणाणि वा आगराणि वा संबाहाणि वा सन्निवेसाणि वा रायहाणिओ वा..."गाममहाणि वा जाव रायधाणिमहाणि वा ...."गामवहाणि वा जाव रायहाणिवहाणि वा..." [गामदाहाणि वा जाव रायहाणिदाहाणि वा....."गामहाणिं वा जाव रायहाणिं वा-प्र०]....."गामपहाणि वा जाव रायहाणिपहाणि वा चक्खुदंसणपडियाए गच्छति" इति निशीथसूत्रे द्वादशोद्देशके, अत्र चूर्णिः - “करादियाण गम्मो गामो । ण करा जत्थ तं गगरं । खेडं नाम धूलीपागारपरिक्खित्तं । कुनगरं कब्बडं। जोयणभंतरे जस्स गामादि नत्थि तं मडंबं । सुवण्णादि आगरो। पट्टणं दुविहं जलपट्टणं थलपट्टणं च, जलेण जस्स भंडमागच्छति तं जलपट्टणं, इतरं थलपट्टणं। दोणि मुहा जस्स तं दोणपहं जलेण वि थलेण वि भंडमागच्छति । आसमं नाम तावसमादीणे। सत्थावासणटाणं सन्निवेसं । गामो वा पट्टितो सन्निविट्ठो जत्तागतो वा लोगो सन्निविट्ठो तं सन्निवेसं भण्णति। अन्नत्थ किसिं करेत्ता अन्नत्थ बोढुं वसंति तं संवाहं भन्नति। घोसं गोउलं। वणियवग्गो जत्थ वसति तं नेगम। अंसिया गामततियभागादी। भंडग्गाहणा जत्थ भिजति तं पुडाभेदं । जत्थ राया वसति सा राजधाणी। ...."गामे महो गाममहो यात्रा इत्यर्थः ।.... 'गामस्स वधो गामवधो ग्रामघातेत्यर्थः । ....... गामस्स पहो गामपहो प्राममार्गेत्यर्थः ।" इति निशीथचूर्णी पृ० ३४६-३४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy