SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३७२] बीया चूला, एगारसमं अज्झयण सद्दसत्तिक्कओ। २४१ ६७०. से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा- वीणासदाणि वा विवंचिसदाणि वा बब्बीसगसद्दाणि वा तुणयसद्दाणि वा पणवसदाणि वा तुंबवीणियसदाणि वा ढंकुणसदाणि वा अण्णतराई वा तहप्पगाराइं विरूवरूवाणि सद्दाणि तताई कण्णसोयपडियाए णो अभिसंधारेजा गमणाए । ६७१. से भिक्खू वा २ अहावेगतियाई सदाइं सुणेति, तंजहा -- तालसद्दाणि ५ वा कंसतालसदाणि वा लत्तियसदाणि वा गोहियसदाणि वा किरिकिरिसद्दाणि वा अण्णतराणि वा तहप्पगाराई विरूवरूवाई तालसदाइं कण्णसोयपडियाए णो अभिसंधारेजा गमणाए। ६७२. से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा- संखसद्दाणि वा "वेणुसद्दाणि वा वंससद्दाणि वा खरमुहिसदाणि वा "पिरिपिरियसदाणि वा १० वा संखियसदाणि वा वंससदाणि वा वेणुसद्दाणि वा खरमुहिसद्दाणि वा परिलि(परिविविय-प्र०). सहाणि वा पेवासदाणि वा अन्नयराणि वा तहप्पगाराणि झुसिराणि कण्णसवणपडियाए अभिसंधारेइ।" इति निशीथसूत्रे सप्तदशोद्देशके पृ० २००-२०१, अदृशी निशीथचूर्णि:"शंखं शंगं । वृत्तः शंखः, दीर्घाकृतिः स्वल्पा वा शंखिका । खरमुखी काहला, तस्स मुहत्थाणे खरमुहाकार कट्ठमयं मुहं कजति। परिपिरिया तततोण (ततोनल-प्र०)सलागातो सुसिराओ जमलाओ संघाडिनंति मुहमले एगमुहा सा संखागारेण वाइजमाणी जुगवं तिण्णि सद्दे परिपिरिती करेति। अण्णे भणंति-गुंजा पणवो मंठाण (भंडाण-प्र०) भवति, भंभा मायंगाण भवति, भेरिआगारा संकुडमुही दुदुंभी, महत्प्रमाणो मुरवो (जो-प्र०),सेसा पसिद्धा। आलाविणिमादि ततं, वीणातिसरिसं (वीणतिसरीय-प्र०) बहुतंतीहि विततं। अहवा तंतीहिं ततं, मुरवमउंदादि विततं। घणं उज्जउललकुडा, झुसिरं वंसादिया तश्विवरीया, कंसिग-कैसालादि तल-ताल-जलवादित्रा जीवरुतादयश्च बहवो तश्विरीया"-पृ. २०१॥ ४. राणि विरूवरूवाणि हे १, २, ३ इ० ला०॥ १. वेगयाई सं०॥ २. वीणस खे० जै० सं०। ६७० तमं सूत्रं नास्ति खं० । “ततं वीणाविपञ्ची-बब्बीसकादि तन्त्रीवाद्यम्" शी०॥ ३. वा पणयस खे० जै० हे १, ३। वा तुंब हे २. इ० ला०॥ ४. ढकुलस हे १, २, ३ ला० । ढंकुणस खेसं० । णकुणस जै० ॥ ५. वा नास्ति सं० इ०॥ ६. रुवाई तयाई इ० । रुवाणि वा तवाई हे २॥ ७. गोधिय' खे. जै० खं। "धनं तु हस्तताल-कंसालादि प्रतीतमेव, नवरं लत्तिका कंशिका, गोहिका भाण्डानां कक्षाहस्तगतातोद्यविशेषः। किरिकिरिया तेषामेव वंशादिकम्बिकातोद्यम्" शी० ॥ ८. किरिकिरियस हे २दृश्यतामुपरितनं टिप्पणम, तथा टि. ११॥ ९. 'घणसहाई वा पाठः' खेटि०। 'घण' पाठः-संटि०। तालसहाति कण्णसोत खं०॥ १०. वेलुस खं०॥ ११. पिरिपिरिसहाणि सं० । पिरिपिरियसहाणि वा नास्ति खं०। “शुषिरं तु शङ्खवेग्वादीनि प्रतीतान्येव, नवरं खरमुही तोड(ट्ट-प्र०)हिका, पिरिपिरिय त्ति कोलियापुटावनद्धा वंशादिनलिका"शी॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy