SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २३६ आयारंगसुत्त बीए सुयक्खंधे [सू० ६६१६६१. से भिक्खू वा २ से जं पुण थंडिलं जाणेजा-तिगाणि वा चउक्काणि वा चचराणि वा चउमुहाणि वा, अण्णतरंसि वा तहप्पगारंसि [थंडिलंसि] णो उच्चार-पासवणं वोसिरेजा। ६६२. से भिक्खू वा २ से जं पुण थंडिलं जाणेजा इंगोलडाहेसु वा पणियसालंसि वा पणियगिहंसि वा परिआयगिहंसि वा परिआयसालंसि वा कुवियसालंसि वा कवियगिहंसि वा गोणसालासु वा गोणगिहेसु वा महाकुलेसु वा महागिहेस वा" इति निशीथसत्रेष्टमोद्देशके। अत्र चूर्णि:-" नगरे पागारो, तस्सेव देसे अट्टालगा, पागारस्स अहो अहहत्थो रहमग्गो चरिया, बलाणगं दारं, दो बलाणगा पागारपडिबद्धा ताण अंतरं गोपुरं। जेण जणो दगस्स वञ्चति सो दगपहो, दगवाहो दगमग्गो, दगम्भासं दगतीरं। सुण्णं गिहं सुण्णागार, देसे पडियसडियं भिण्णागारं, अधो विसालं उवरुवरि संवहितं कूडागारं, धन्नट्ठाणं कोट्ठागारं। दन्भादितणट्ठाणं अधोपगासं तणसाला, सालिमादितुसट्ठाणं तुससाला, मुग्गमादियाणं तु(भु)सा, गोकरीसो गोमयं, गोणादि जत्थ चिट्ठति सा गोसाला गिहं वा, जुग्गादिजाणाण अकुड्डा साला, सकुई गिई। अस्सादिया वाहणा, ताणं साला गिहं वा। [पणियं?] विक्केयं भंडं जत्थ छूढं चिट्ठति सा साला गिहं वा। पासंडिणो परियागा, तेसि आवसहो साला गिहं वा, छुहादिया जत्थ कम्मविनंति सा कम्मंतसाला गिहं वा। मह पाहन्ने बहुत्ते वा, महंत गिहं महागिहं, बहुसु वा उव्वरेसु (उव्वारएसु-प्र०) महागिह। महाकुलं पि इन्भकुलादी पाहण्णे, बहुजणआइण्णं बहुत्ते। इमा सुत्तसंगहगाहा-उजाणऽट्टाल दगे सुण्णा कूडा व तुस भुसे गोमे। गोणा जाणा पणिगा परियाग महाकुले सेवं ॥ २४२६ ॥....."साला-गिहाण इमो विसेसो-साला तु अहे वियडा गेहं कुडसहितं तुऽणेगविधं । वणिभंडसाल परिभिक्खुगादि मह बहुगपाहण्णे ॥२४२८ ॥ पणियसाला परियावसधा महाकुलं पच्छद्धण व्याख्यातं।” इति निशीथसूत्रभाष्यचूर्णौ अष्टमोद्देशके पृ० ४३१-४३४॥ १. चउम्मु खे० हे १, २, ३ ला० ॥ २. जाणे इं° इ० विना ॥ ३. “मडगं मृतकमेव । वचं जत्थ छंडिजति डज्झति जत्थ तं छारियं। मडगलेणं मतगिहं, जहा दीवे जोगविसए वा। थूभिया विच्चगं। इंगालडाहंसि वा जत्थ इंगाला डझंति । खारो जत्थ तलकुतलया(वत्थुलया १) डझंति। [गातडाहंसि वा] गावीसु मरंतीसु गाई सरीराइं उवसमणत्थं डझंति अद्विगाणि वा" चू०। “से इत्यादि, अङ्गारदाहस्थान-श्मशानादौ नोच्चारादि विदध्यादिति" शी०। अत्र निशीथसूत्रे तृतीयोद्देशके एवंविधः पाठ उपलभ्यते-“जे भिक्खू मडगगिहंसि वा मडगच्छारियसि वा मडगथूभियंसि वा मडगासयंसि वा मडगलेणंसि वा मडगथंडिलंसि वा मडगवच्चंसि वा...... इंगालदाहंसि वा खारदाहंसि वा गातदाहंसि वा तुसदाहंसि वा भुसदाहंसि वा उच्चारपासवर्ण परिवेइ।" पृ० २२४-२२५, निशीथचूर्णौ त्वेवम्-“मडगगिहं णाम मेच्छाणं घरब्भंतरे मतयं छोढुं चिजति, न डज्झति, तं मडगगिहं । अभिणवदर्दू अपुंजकयं छारो भण्णति। इट्टगादिचिया चिच्चा थूभो भण्णति। मडाणं आश्रयो मडाश्रयः स्थानमित्यर्थः, मसाणासणे आणेतुं मडयं जत्थ मुच्चति तं मडयासयं । मडयस्स उवरि जं देवकुलं तं लेणं भण्णति । छारचितिवजितं केवलं मडयदड्डाणं थंडिलं भण्णति। मडयपेरंतं वच्चं भण्णति सव्वं वा सीताणं सीताणस्स वा पेरंतं वच्चं भण्णति।....."खदिराती इंगाला। वत्थुलमाती खारो। जरातिरोगमरंताणं गोरुआणं रोगपसमणत्थं जत्थ गाता डझंति तं गातदाहं भण्णति । कुंभकारा जत्थ बाहिरओ तुसे डहति तं तुसडाहठाणं । प्रतिवर्ष खलगट्ठाणे तुसल्ल(ऊसण्णं) भुसं जत्थ डहंति ते भुसडाहठाणं भण्णति।"-पृ० २२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy