SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ६६४] बीआ चूला, दसम अज्झयणं उद्यार-पासवणसत्तिक्को २३७ खारडाहेसु वा मॅडयडाहेसु वा मॅडयथूभियासु वा मडयचेतिएसु वा, अण्णतरंसि वाँ तहप्पगारंसि थंडिलंसि णो उच्चार-पासवणं वोसिरेजा। ६६३. से भिक्खू वा २ से जं पुण थंडिलं जाणेजा गदिआयतणेसु वा पंकायतणेसु वा ओघायतणेसु वा सेर्यणपहंसि वा, अण्णतरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार-पासवणं वोसिरेजा। ६६४. से भिक्खू वा २ से जं पुण थंडिलं जाणेजा गवियासु वा मट्टियखाणियासु णवियासु वो गोप्पलेहियासु गवाणीसु वा खाणीसु वा, अण्णतरंसि वा तहप्पगारंसि वा थंडिलंसि" णो उच्चार-पासवणं वोसिरेज्जा। १. खारडाहेसु वा मडयडाहेसु वा नास्ति खं० ॥२, ३ मडग' इ०। मडयहाहेसु वा नास्ति खेमू० सं० ॥ १. वा नास्ति खे० जै० सं० खं० ॥ ५. जाणे ण° इ. विना॥ ६. प्रतिषु पाठाः-णदियाततणेसु खं० । णदिआययणेसु खे० जै० इ० । नदियायणेसु सं० हे १, २, ३ ला० । “अपि च-से इत्यादि। 'नद्यायतनानि' यत्र तीर्थस्थानेषु लोकाः पुण्याथै स्नानादि कुर्वन्ति, 'पङ्कायतनानि' यत्र पङ्किलप्रदेशे लोका धर्मार्थ लोठनादिक्रियां कुर्वन्ति, ओघायतनानि यानि प्रवाहत एव पूज्यस्थानानि तडागजलप्रवेशौघमार्गो वा, 'सेचनपथे वा' निक्कादौ नोच्चारादि विधेयमिति। तथा से इत्यादि, 'स भिक्षुरभिनवासु मृत्खनिषु, तथा नवासु गोप्रलेह्यासु गवादनीषु, सामान्येन वा गवादनीषु खनीषु वा नोचारादि विध्यादिति ।" शी० । “णविमा गोले[हिया] जत्थ गावीओ लिहन्ति, मट्टिया खाणी जत्थ कुंभारा मट्टितं खणंति लोगो वा। सेभो पाणियमिस्सतो, पंको जत्थ खुप्पिजति, पणो जत्थ उल्लिया भूमी, भाययणं एतेसिं चेव ठाणाणि दोसा(देसो ?) वा” चू०। निशीथसूत्रे तृतीयोद्देशके एवंविधः पाठोऽत्रोपलभ्यते-“जे भिक्खू नईआययणंसि वा पंकाययणंसि वा प.."(ओघा? पणगा?)ययणंसि वा सेय[ण] पहंसि वा'... [ता०प्रतौ पाठोऽयम्] णवियासु गोलेहणियासु णवियासु वा मट्टियाखाणिसु परिभुजमाणियासु वा अपरिभुजमाणियासु वा..."जे भिक्खू सेयायणंसि वा पंकाययणसि व पणगाययणंसि वा उच्चार-पासवणं परिहवेइ" पृ० २२५-२२६, निशीथचूर्णौ त्वित्थम्-"इमो सुत्तत्थो-'ऊसत्थाणे गावो लिहंति भुजंति अभिणवा सा तु।'.''जत्थ गावो ऊसत्थाणे लिहंति सा भुज्जमाणी णिरुद्धा वा णवा भण्णति ।..."पंको पुण चिक्खल्लो पणओ पुण जत्थ मुच्छते ठाणे। सेयणपहो तु णिका, सुकंति फला जहिं वच्चं ।। १५३९ ॥'आयतनमिति स्थानं । पणमो उल्लो, सो जत्थ ठाणे संमुच्छति तं पणगट्ठाणं । कद्दमबहुलं पाणियं सेओ भण्णति, तस्स आययणं ठाणं णिका वा" पृ० २२५-२२६॥ ७. उग्धा हे २, ३ इ० ला०॥ ८. सेयणवहंसि हे १, २, ३ इ० ला० । सेयणपधंसि खे० जै० । सयणवंधेसु खं०, एतदनुसारेण सेयणवधेसु इत्यपि पाठोऽत्र भवेत् ॥ ९. जाणे ग° खे० ० सं० ख०॥ १०. णवियासु [वा जै०] मट्टियखाणियासु गोप्प इ० जै०॥ ११. मट्टिया हे २॥ १२. वा नास्ति हे १, २, ३ ला० । दृश्यता टि० १५॥ १३. गोवले° सं०। गोप्पयले' हे १, २ इ० ला० ॥१४. गोणीसु पा सं० । गणीसु वा खेमू। गणणीसु वा हे २ ला० । गाणीसु वा इ० ॥ १५. °सि था जो खे० जै. खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy