SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ६६०] बीआ चूला, दसमं अज्झयणं उच्चार-पासवणसत्तिक्कओ। २३५ वा वणाणि वा वणसंडाणि वा देवकुलाणि वा संभाणि वा पवाणि वा अण्णतरंसि वा तहप्पगारंसि [थंडिलंसि] णो उच्चार-पासवणं वोसिरेज्जा। ६६०. से भिक्खू वा २ से जं पुण थंडिलं जाणेजा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा, अण्णतरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार-पासवणं वोसिरेजा। उजाणंसि वा निजाणंसि वा उज्जाणगिहंसि वा उजाणसालंसि वा निजाणगिहंसि वा निजाणसालंसि वा.........."उज्जाणं जत्थ लोगो उज्जाणियाए वच्चति, जं वा ईसि णगरस्स उवकंठं ठियं तं उजाणं। रायादियाण णिग्गमणट्ठाणं णिज्जाणिया, णगमणिग्गमे वा जं ठियं तं णिज्जाणं । एतेसु चेव गिहा कया उजाण-णिज्जाणगिहा।...."इमं उजाणवक्खाणं-सभमादुजाणगिहा णिग्गमणगिहा वणियमादिणं इयरे। नगरादिनिग्गमेसु य सभादि निजाणगेहा तु ॥ २४२७ ॥ उजाणे सभमादिया गिहा, इयरे त्ति णिज्जाणे वणियमादियाण णिग्गमगिहं कथं णिजाणगिहं. अहवा पच्छद्धेणं बितियं वक्खाणं” इति निशीथचूर्णी अष्टमोद्देशके पृ० ४३१-४३४ । दृश्यता सू० ६३७ टि० १॥ १. सभाणि वा नास्ति खे० सं० खं० ॥ २. जाणे अ° खे० जै० सं० ख०॥ ३. भट्टालियाणि सं० । “भट्टाल [अद्याल] एव, चरिया अंतो पागारस्स अट्टहत्था, दार-गोपुर-पागारा, तत्थ छड्डुणे पंतावणादी। दगमग्गो णिका सारणी वा, दगपहो पाणियहारिपंथो, सुन्नं सुन्नागारं, तं चैव सडियपडियं भिन्नागारं, कुड्डा(कूडा?)गारं रहसंठियं, कोट्ठागारं धण्णसाला, जाणसाला सगडादीणं, वाहणसाला बलद्दादीणं, तणसाला चारी छुब्भति, तुससाला कुंभकारा जत्थ तुसा ठवेंति जव-गोधूमाणं, भुससाला पलासस्स भरिता, गोमयसाला छाणुंडगा करीसो या(वा ?), महाकुलं रायादीणं, महागिहं राउलगिहं, आवासो वा इत्थीणं जा सण्णाभूमी काइयभूमी वा, गिहं गिहमझं, गिहमुहं अग्गुमरो, गिहदुवारं उग्घाडबारिया, गिहंगणं उग्घाडं, अग्गुमराणंतरं गिहवञ्चं पुरोहडं" चू० । एतदनुसारेण चूर्णिकृतां सम्मतोऽत्र भूयान् सूत्रपाठो नेदानीमुपलभ्यते इति ध्येयम् । “से इत्यादि, प्राकारसम्बन्धिन्यालादौ नोच्चारादि विदध्यादिति” शी०। तुलना-निशीथसूत्रे पञ्चदशोद्देशके पृ० ५५६ सू० ६८-७४ । “जे भिक्खू गिहंसि वा गिहमुहंसि वा गिहदुवारियसि वा गिहपडिदुवारियंसि वा गिहेलुयंसि वा गिहंगणंसि वा गिहवचंसि वा उच्चारं वा पासवणं वा परिट्ठवेति।" इति निशीथसूत्रे तृतीयोद्देशके, निशीथचूर्णौ त्वेवम्-"विभासा विस्तारेण कर्तव्या जहा सुत्ते आचारबितियसुत्तखंधे थंडिलसत्तिकए।..."घरस्स अंतो गिहन्भंतरं गिहं भण्णति, गिहगहणेण वा सव्वं चेव घरं घेप्पति। 'कोट्ठओ' अग्गिमालिंदओ 'सुविही' छंदा(छद्दा)रुगोलिंदो, एते दो वि गिहमुहं। गिहस्स अग्गतो अब्भावगासं मंडवत्थाणं अंगणं भण्णति। अग्गदारं पवेसितं तं गिहवारं भण्णति। 'गिहवच्चं पेरंता, पुरोहडं वा वि, जत्थ वा वच्चं।' गाहद्धं । गिहस्स समंततो वञ्चं भण्णति, पुरोहडं वा वच्चं पच्छितं ति वुत्तं भवति, जत्थ वा वश्चं करेंति तं वच्चं सण्णाभूमी भण्णति।"-पृ. २२४ । 'जे असि वा अट्टालगंसि वा पागारंसि वा चरियसि वा दारसि वा गोपुरंसि वा..."[दगंसि वा-प्र०] दगपहंसि वा दगमग्गंसि वा दगतीरंसि वा दगट्टाणंसि वा..."सुन्नागारंसि वा भिन्नागारंसि वा सुन्नसालंसि वा भिन्नसालंसि वा कूडागारंसि वा कोट्ठागारंसि वा.."तणसालासु वा तुस-तु(भुस-गोमयसालासु वा गेहेसु वा..."जाणसालासु वा जाणगिहेसु वा जुग्गसालासु वा जुग्गगिहेसु वा.... वाहणगिहेसु वा वाहणसालासु वा....... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy