SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २२७ ६३६] पढमा चूला, सत्तमे अज्झयणे बीओ उद्देसओ। ६३४. इचेतासिं सत्तण्हं पडिमाणं अण्णतरिं जहा पिंडसणाए। ६३५. सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे पण्णत्ते, तंजहा - देविंदोग्गहे १, राओग्गहे २, गाहावतिउग्गहे ३, सागारियउगहे ४, साधम्मियउग्गहे ५। ६३६. एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । ॥ उग्गहपडिमा समत्ता॥ * ॥ सत्तमज्झयण ॥ ॥ समत्ता पढमचूला ॥* १. अण्णयरं हे २, ३ । दृश्यता सू० ४१०, ४५७, ५६०, ५९५,६३९ ॥ २. “अंतरादीवगं सुयं मे आउसंतेण भगवता, पंचविहे उग्गहे परूवेयव्वे, एवं पिडेसणाणं सव्वज्झयणाण य, इत्यवग्रहप्रतिमा समाप्ता" चू० ॥ ३. देविंदोउग्गहे खे० जै०॥ ४. रायाउग्गहे जै० । रायोउग्गहे हे १, २, ३. ला० । राउउग्गहे खे० । रायोग्गहे खं० । राउग्गहे सं०॥ ५. एवं सं० ख० । दृश्यतां सू० ३३४ ॥ ६. सम्मत्ता हे १, २, ३ ला० ॥ ७. * * एतदन्तर्गतः पाठो नास्ति सं० विना । "एतावता प्रथमचूला" खेटि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy