SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ॥ बीआ चूला॥ अट्ठमं अन्झयणं 'ठाणसत्तिक्कयं' [बीआए चूलाए पढमं अज्झयणं] ६३७. से भिक्खू वा २ अभिकंखेति ठाणं ठाइत्तए । से अणुपविसेजा गाम वा नगरं वा जाव संणिवेसं वा । से अणुपविसित्ता गामं वा जाव संणिवेसं वा से जं पुण ठाणं जाणेजा सअंडं जाव मैक्कडासंताणयं, तं तहप्पगारं ठाणं अफासुयं अणेसणिजं लाभे संते णो पडिगाहेजा। एवं सेन्जागमेण नेयव्वं जाव उदयपसूयाई ति। ६३८. इँचेताई ऑयतणाई उँवातिकम्म अह मिक्खू इच्छेजा चउहिं पडिमाहिं ठाणं ठाइत्तए। [१] तत्थिमा पढमा पडिमा - अचित्तं खलु उवसज्जेज्जा, अवलंबेजा, कारण १.खति हे १, २, इ० ला०। कंखेज्जा चू० । तुलना-सू०४०२, ५५३, ५८८, ६२३, ६२९, ६३२ । “से इत्यादि, स भिक्षुर्यदा स्थानमभिकांक्षेत स्थातुं तदा सोऽनुप्रविशेद् प्रामादिकम्"शी० । 'इदाणि सव्वेसिं सुत्तालावगा-से भिक्खू वा भिक्खुणी वा अभिकंखेज्ज ठाणं ठाइत्तए सअंडादिसु ण ठाएजा। अणंतरहिताए पुढवादी जाव आइण्णसलेक्ख आलावगसिद्धा। गामादिसु एगो वा २३ ४५, तेहिं सद्धिं एगततो ठाणं ठाएमाणे आलिंगणा वज्जेज्ज । जम्हा एते दोसा तम्हा अंतरा सुवंति, दो हत्था अणाबाधा।" चू० । दृश्यता सू० ६४३ । इत भारभ्य बहुषु सूत्रेषु चूर्णिकृतां सम्मतो भूयान् सूत्रपाठः सम्प्रति भाचाराङ्गसूत्रे नोपलभ्यत इति ध्येयम् ॥ २. समकडा हे १,. ३. इ० ला० । “साण्डं यावत् ससन्तानकमिति" शी। दृश्यतां सू० ४१२॥३. पसूयाति त्ति खे० जै० सं० खं० । पसूए त्ति हे १, २ इ० । °पसूयाए त्ति हे ३. ला० । दृश्यता सू० ४१७, ६४२ ॥४. इच्छेहयाई हे १, २, ३. ला० । दृश्यता सू० ६३३ । “इश्चेयाइमिस्यादि" शी०॥५. माताणाई खं० । आया(य खे०)णाई खे० जै०॥ ६. उवातिकम्म खे० जै० सं०॥ ७. “चउहिं ठाणं ठाएज्जा, अचित्तं अवसज्जिस्सामि, अवसज्जणं अवत्थंभणं कुड्डे खंभादिसु वा पट्टीए वा पट्ठीए उरेण वा अवलंबणं हत्थेणं लंबता परिस्संता अग्गलादिसु अवलंबंति । ठाणपरिचातो कायविपरिकमणं । सवियारं चंकमणमित्यर्थः, उच्चारपासवणादि मुहं भवति तं जाणेजा।" चू०॥ ८. अवलंबेजा नास्ति खे० जैमू० । “तत्रेयं प्रथमा प्रतिमा-यथाऽहमचित्तं स्थानमुपाश्रयिष्यामि, तत्र च किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये कायेन, तथा विपरिक्रमिष्यामि परिस्पन्दं करिष्यामि, हस्तपादाद्याकुञ्चनादिकं करिष्यामीत्यर्थः, तथा स्तोकपादविहरणं च समाश्रयिष्यामि (°विहरणरूपस्थानं स्थास्यामीति-शीखं० २) प्रथमा प्रतिमा।"शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy