SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते बीए सुयक्खंधे [सू० ६३३[१] तत्थ खलु इमा पढमा पडिमा - से आगंतारेसु वा ४ अणुवीयि उग्गहं जाएजा जाव विहरिस्सामो। पढमा पडिमा। • [२] अहावरा दोचा पडिमा - जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं ओगिहिस्सामि, अण्णेसिं भिक्खूणं ५ उँग्गहे उग्गहिते उवलिस्सामि' । दोचा पडिमा । [३] अहावरा तच्चा पडिमा - जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं ओगिहिस्सामि, अण्णेसिं च उग्गहे उग्गहिते णो उवलिँस्सामि' । तच्चा पडिमा । [४] अहावरा चउत्था पडिमा- जस्स णं भिक्खुस्स एवं भवति – 'अहं १० च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं णो ओगिहिस्सामि, अण्णेसिं च उग्गहे उग्गहिते उवल्लिस्सामि' । चउत्था पडिमा । [५] अहावरा पंचमा पडिमा- जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अप्पणो अट्ठाए उग्गहं ओगिहिस्सामि, णो दोण्हं, णो तिण्हं, णो चउण्हं, णो पंचण्हं । पंचमा पडिमा। [६] अहावरा छट्ठा पडिमा - से भिक्खू वा २ जैस्सेव उग्गहे उवल्लिएंजा, जे तत्थ अहासमण्णागते तंजहा - इक्कडे वा जाव पलाले वा, तस्स लाभे संवसेन्जा, तस्स अलाभे उक्कुडुए वा "णेसजिओ वा विहरेजा । छट्ठा पडिमा । [७] अहावरा सत्तमा पडिमा- "से भिक्खू वा २ अहासंथडमेव उग्गहं जाएज्जा, तंजहा- पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे २० संवसेजा, तस्स अलाभे उक्कुडुओ वो णेसजिओ वा विहरेजा। सत्तमा पडिमा । १. जाणेजा हे २, ३ जै० इ०॥ २. अण्णेसिं वा भि° इ०॥ ३. °स्सामो हे १, २॥ ४. उग्गहिए उग्गहे हे १, २, ३ इ०॥ ५. °ल्लिसामि सं० । लिइस्सामि इ०। लिस्सामि हे ३॥ ६. अट्टाए उग्गहं नास्ति खं०॥ ७. उग्गहिए उग्गहे हे १, २, ३ । उग्गहे नास्ति इ०॥ ८. °ल्लिस्सामो हे १ । लिस्सामि हे ३, हेसं० २ इ० । लिस्सामो हेमू० २॥ ९. णो गिहि हे १, २ इ० ला०॥ १०. उग्गहे नास्ति इ०॥ ११. °लिस्सामि सं०॥ १२. जं सेव खे० जै० सं०॥ १३. लिएज्जा इ०॥ १४. गते इक्कडे खे० सं० ख० । 'गते तत्थ इकडे इ०। दृश्यतां सू० ४५६ ॥ १५. तस्सऽलाभे खे० सं० । तस्सालाभे जै०॥ १६. णेसज्जिए हे १, २, ३ ला०॥ १७. जे भिक्खू सं०॥ १८. तस्सऽलामे खे० । तस्सालाभे जै० ॥ १९. वा नास्ति सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy