________________
२२४ आयारंगसुत्ते बीए सुयक्खंधे
[सू० ६२७चोयगं वा अंबसालगं वा अंबदालगं वा भोत्तए वा पायए वा, से जं पुण जाणेजा अंबभित्तगं वा जाव अंबदालगं वा सअंडं जाव संताणगं अफासुयं जाव णो पडिगाहेजा।
६२७. से भिक्खू वा २ से जं पुण जाणेजा अंबभित्तगं वा [जाव ५ अंबदालगं वा] अप्पंडं जाव संताणगं अतिरिच्छच्छिण्णं* [अन्वोच्छिण्णं] अफासुयं जाव नो पडिगाहेजा।
६२८. से जं पुण जाणेजा अंबभित्तगं वा [जाव अंबदालगं वा] अप्पंडं जाव संताणगं तिरिच्छच्छिण्णं * वोच्छिण्णं फासुयं जाव पडिगाहेजा ।
६२९. से भिक्खू वा २ अभिकंखेज्जा उच्छवणं उवागच्छित्तए । जे तत्थ १० ईसरे जाव उग्गहंसि [एवोग्गहियंसि१] अह भिक्खू इच्छेन्जा उच्छं भोत्तए वा
पांतए वीं, से जं उच्छं जाणेजा सअंडं जाव णो पडिगाहेजा। अतिरिच्छच्छिण्णं तहेव । तिरिच्छच्छिण्णे वि तहेव ।
६३०. से भिक्खू वा २ अभिकंखेज्जा अंतरुच्छुयं वा उँच्छंगडियं वा १. अंबडालगं सं० खेसं हे सं० २ । दृश्यतां सू० ४०२, ६३० ॥ २. ससंता जैसं० ॥ ३. अंबं वा अंबभित्त(त्ति खे० जै०ख० हे १)ग वा खेमू० जै० सं० खं० हे १, इ० ला० । दृश्यता सू० ६२७-६२८॥ ४. इ० विना 'च्छिण्णं वा अफा खे० जै० ख० हे १, २, ३ । एतदनुसारेण अतिरिच्छच्छिण्णं वा अव्वोच्छिण्णं वा अफासुयं इत्यपि पाठः स्यात् । * * एतच्चिह्नान्तर्गतः पाटो नास्ति सं० ला०। इ० अनुसारेण अतिरिच्छच्छिण्णं अफासुयं इति पाठः, एवं सू० ६२८ मध्येऽपि तिरिच्छच्छिण्णं फासुयं इति पाठः॥५. अंबं वा अंबभित्तिगं वा खं०। अंबं वा जाव अंबभित्तिगं वा खे० ० । दृश्यता सू० ६२७ ॥ ६. “वाधिणिमित्तं उक्खुवणे वि" चू० ॥ ७. जाव उग्गहियंसि अह भिक्खू इत्यपि पाठोऽत्र भवेत् , तुलना-सू० ६३३, ६०९॥ ८. उच्छु खे० सं० हे ३॥ ९. पातए वा नास्ति खं०, दृश्यतां सू० ६२३॥ १०.से जं तत्थ जा° सं०॥ ११. °च्छिण्णे तहेव इ० । °च्छिन्नं तहेव हे १, २, ३॥ १२. से भिक्खू वा २ से जं पुण अभिकखेजा हे १, २, ३. ला०॥ १३. " अंतरुच्छुगं पव्वरहितं, पव्वसहियं खंडं, चोदगं छोतिवा(गं ?), मोदगं छोडियतं, उच्छुसगलगं छल्ली, उच्छुगलगं(डालगं? डगलं) चकली चक्कलिरेव" चू० । “अंतरुच्छुयं ति पर्वमध्यम्” शी० । “पव्वसहितं तु खंडं, तद्वजिय अंत रुच्छयं होइ। डगलं चक्कलिछेदो, मोयं पुण छल्लिपरिहीणं ॥५४११॥ पेरुं उभयपव्वदेससहितं खंडं पव्वं, उभयपेरुरहियं अंतरच्छुयं, चक्कलिछेदछिण्णं डगलं भण्णति, मोयं अब्भतरो गिरो। चोयं तु होति हीरो सगलं पुण तस्स बाहिरा छल्ली। डालं पुण मुकं (सुक्कं-प्र०) वा इतरजुतं तप्पइटुं तु ॥ ४४१२॥ वंसहीरहितो चोयं भण्णति, सगलं (सालगं-प्र०) बाहिरी छल्ली भण्णति, घुणकाणियं अंगारइयं घूय-सियालादीहिं वा खइयं उवरि (°हिं आखइययं तुवरि-प्र०) मुकं, इयरं ति सचित्ततं, अहो सचित्तंतम्मि सचित्तविभागे पतिट्ठियं सचित्तपतिहितं भण्णति।" इति निशीथचूर्णौ षोडशोद्देशके पृ० ६६ । दृश्यतां सू० ४०२, ६२६ ॥ १४. उच्छुगंडं वा हे २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org