SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ६२६] पढमा चूला, सत्तमे अज्झयणे पढमो उद्देसओ। २२३ णीणेज्जा, बहियाओ वो णो अंतो पैवेसेजा, सुत्तं वा ण पडिबोहेजा, णो तेर्सि किंचि वि अप्पत्तियं पडिणीयं करेजा। ६२३. से भिक्खू वा २ अभिकंखेजा अंबवणं उवागच्छित्तए । जे तत्थ ईसरे जे तत्थ समाहिट्ठाए ते उग्गहं अणुजाणावेज्जा - कामं खलु जाव विहरिस्सामो। से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि ? अह भिक्खू इच्छेज्जा अंबं ५ भोत्तए वा [पायए वा]। से जं पुण अंबं जाणेजा सअंडं जाव संताणगं तहप्पगारं अंबं अफासुयं जाव णो पडिगाहेजा। ६२४. से भिक्खू वा २ से जं पुण अंबं जाणेजा अप्पंडं जाव संताणगं अतिरिच्छछिण्णं अव्वोच्छिण्णं अफासुगं जाव णो पडिगाहेजा। ६२५. से भिक्खू वा २ से जं पुण अंचं जाणेजा अप्पंडं जाव संताणगं १० तिरिच्छछिण्णं वोच्छिण्णं फासुगं जाव पडिगाहेजा। ६२६. से भिक्खू वा २ अभिकंखेज्जा अंबंभित्तगं वा अंबपेसियं वा अंब १. वाणं मंतो नो पहे २ इ०॥ २. पवि खे० सं० ख०॥ ३. णो सुत्तं वा णं पडि हे १,३॥ ४. अपत्तिय सं० हे १, ३ । भपत्तियं पडणीयं खे. जै० । “अप्पत्तियं ति मनसः पीडाम् , तथा प्रत्यनीकता प्रतिकूलतां न विदध्यादिति" शी० ॥ ५. समहिटिए सं०॥ ६. सू० ६०८॥ ७. भोत्तए से खे. जै० खं० इ० । भोत्तए वा से हे १, २, ३ ला• जै०, यद्ययं पाठो गृह्यते तर्हि भोत्तए वा पायए वा इति पूर्णः पाठो ज्ञेयः, दृश्यतां सू०६२६, ६२९॥ ८. ससंताणं हे १, २, ३ इ० ला०। “साण्डं ससन्तानकमप्रासुकम्, "अल्पाण्डमल्पसन्तानकम्" शी० । "अंबवणे ण वति, दारुयअहिमादी दोसा, कारणे ओसहकजे सह्ढो मग्गिओ भणति-भगवं अंबवणे हाह, कस्स वि गंधेण चेव णस्सति वाही, जहा रसवईए गिलाणो, जहावा हरीडईए गंधेण विरिचति हेमयाए कलं। सअंडमादी ण कप्पति, अप्पंडादी कप्पति" चू०। दृश्यता सू० ३२४ ॥ ९. " भत्तगं अद्धं, पेसी चउब्भागो, चोदगं छल्लि, मोयगं गिरो, अंबसालमो कोंकणेसु भतिरिच्छच्छिनो चक्कलिछिनो, वोच्छिन्नो जीवेण" चू० । “अंबभित्तयं ति आम्रार्धम् , अंबपेसी आम्रपाली, अंबचोयगं आम्रच्छल्ली, सालगं रस, डालगं ति आम्रश्लक्ष्णखण्डानीति" शी० । "पेसी दीहागारा, अद्धं भित्तं, बाहिरा छल्ली सालं भण्णइ, अदीहं विसमं चक्कलियागारेण जं खंडं तं डगलं भण्णति, हारुणि भागाजे केसरा तं चोयं भण्णति ।........."डगलं तु होइ खंड सालं पुण बाहिरा छल्ली ॥४६९८॥ मित्तं तु होइ अद्धं चोयं जे तस्स केसरा होति । मुहपोहकर हारिं तेण तु अंबे कयं सुत्तं ॥ ४६९९॥....."अन्याचार्याभिप्रायेण गाथा-अंबं केणति ऊणं, डगलद्ध, भित्तगं चतुब्भागो। चोयं तयाओ भणिता, सालं पुण अक्खुयं जाण ॥४७००॥ थोवेण ऊणं अंबं भण्णति, डगलं अद्धं भण्णति, भित्तं चउभागादी, तया चोयं भण्णति, नखादिभिः अक्खुणं सालं भण्णति, अक्खं अंबसालमित्यर्थः। पेसी पूर्ववत् ।" इति निशीथचूर्णी पञ्चदशोद्देशके पृ०४८१-४८२। दृश्यता सू० ४०२, ६३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy