SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १९४ आयारंगसुत्ते बीए सुयक्खंधे [सू० ५३१५३१. से भिक्खू वा २ अंतलिक्खे 'ति वा, गुज्झाणुचरिते 'ति वा, समुच्छिते वा, णिवइए वा पओए, वदेज वा बुट्टबलाहगे त्ति। ५३२. एयं खलु भिक्खुस्स वा भिक्खुणीए वा सामग्गिय * जं सव्वद्वेहिं सहिएहि [सया जए] जासि त्ति बेमि । ॥ भासजायस्य * चतुर्थस्य प्रथम उद्देशकः समाप्तः ॥ [बीओ उद्देसओ] ५३३. से भिक्खू वा २ जहा वेगतियाई रूवाइं पासेज्जा तहा वि ताई णो एवं वदेजा, तंजहा- "गंडी गंडी ति वा, कुट्ठी कुट्ठी ति वा, जाव महुमेहणी ति वा, हत्थच्छिण्णं हत्थच्छिण्णे ति वा, एवं पादच्छिण्णे ति वा, कण्णच्छिण्णे ति १. वा, नक्कच्छिण्णे ति वा, उदृच्छिण्णे ति वा। जे यावऽण्णे तहप्पंगारा एतप्पगाराहिं भासाहिं बुइया २ कुप्पंति माणवा ते यावि तहप्पगारा तहप्पगाराहिं भासाहिं अभिकंख णो भासेजा। १. तुलना- दशवै० ७ । ५३ ॥ २, ३. इ वा सं० ॥ ४. समुच्छेते जै०] ति वा खे० जै० । समुच्छिए इ वा हे १, २, ३ । 'समुच्छ्रितः' इत्यर्थोऽत्र भाति ॥ ५. पोए वा वदिजा वा बुट्ट सं० । पमओए वदेज्जा बुट्ट खे० जै० । तुलना- " सम्मुच्छिते उण्णते वा पयोदे वदेज वा वुट्टबलाहगे क्ति ॥” दशवै० ७। ५२ ॥ ६. दृश्यता सू० ३३४ ॥ ७. * * एतदन्तर्गतः पाठो नास्ति हे १, २, ३ इ० ला०॥ ८. चतुर्थस्य प्रथमः॥ हे १, २, ३ इ० ला०॥ ९. “से इत्यादि, स भिक्षुर्यद्यपि एगइयाइं ति कानिचिद् रूपाणि.."पश्येत्” शी०॥ १०. गंडी कुट्ठी ति वा जै०॥ ११. कुट्टी कुट्ठी ति वा नास्ति खे० सं० ख० इ० हे १ । “गंडी गंडी ति सोलस" चू० । “गण्डी...."गण्डीत्येवं न व्याहर्तव्यः, तथा कुष्ठयपि न कुष्ठीति व्याहर्तव्यः "यावन्मधुमेहीति" शी० । दृश्यतां सू० १७९॥ १२. एवं पादच्छिण्णं पादच्छिण्णे ति वा सं० जै० । एवं पाद नक्क (णासिक्का जै०) कण्ण उट्ठा हे १, २, ३ इ० ला० । “एवं छिन्नहस्त-पादनासिका-कर्णीष्ठादयः" शी। एतदनुसारेण एवं पादच्छिण्णे ति वा नक्कच्छिण्णे ति वा उट्ठच्छिण्णे ति वा इति पाठोऽत्र स्यात्। निशीथसूत्रे चतुर्दशेऽध्यायेऽपि 'हत्थच्छिण्णस्स पायच्छिण्णस्स नासच्छिण्णस्स कण्णच्छिण्णस्स ओट्ठच्छिण्णस्स असक्कस्स न देइ' इत्ययमेव क्रमो दृश्यते। "हत्थछिण्णो हत्थछिण्णाणि वा एवं न वत्तव्वं" चू० । अत्र 'सं० जै०' अनुसारेण एवं पादच्छिण्णं पादच्छिण्णे ति वा, [कण्णच्छिण्णं] कण्णच्छिण्णे ति वा, [णक्कच्छिण्णं] णकच्छिण्णे ति वा, [उच्छिणं] उदृच्छिण्णे ति वा इति सम्पूर्णः पाठो भाति ॥ १३. °प्पगारे खे० जै० सं० खं०। °प्पगारा तहप्प इ०। “तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कुप्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाक्ष्य नो भाषेतेति" शी०॥ १४. °गाराई खं०॥ १५. तहप्पगारा नास्ति जै०। दृश्यतां टि० १३॥ १६. एतह हे १, २, ३, इ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy