SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ पढमा चूला ५३०] पढमा चूला, चउत्थे अज्झयणे पढमो उद्देसओ। १९३ ५२७. से भिक्खू वा २ पुमं आमंतेमाणे आमंतिते वा अपंडिसुणेमाणे एवं वदेज्जा-अमुगे ति वा, आउसो ति वा, आउसंतारो ति वा, सावके ति वा, उवासगे ति वा, धम्मिए ति वा, धम्मप्पिए ति वा । एतप्पगारं भासं असावज्जं जाव अभूतोवघातियं अंभिकंख भासेज्जा। ५२८. से भिक्खू वा २ ईत्थी आमंतेमाणे आमंतिते य अपडिसुणेमाणी ५ णो एवं वदेजा-"होली ति वा, गोली ति वा, इत्थिगमेणं णेतव्वं । ५२९. से भिक्खू वा २ इत्थी आमंतेमाणे आमंतिते य अपडिसुणेमाणी एवं वदेज्जा-आउसो ति वा, भगिणी ति वा, भोई ति वा, भगवती ति वा, साविगे ति वा, उवासिए ति वा, धम्मिए ति वा, धम्मप्पिए ति वा । एतप्पगारं भासं असावजं जाव अभिकंख भासेज्जा। ५३०. से भिक्खू वा २ णो एवं वदेजा- णभंदेवे ति वा, गजदेवे ति वा, विजुदेवे ति वा, पवुट्टदेवे ति वा, णिवुट्टदेवे ति वा, पडतु वा वासं मा वा पडतु, णिप्पज्जतु वा साँसं मा वा णिप्पजतु, “विभातु वा रयणी मा वा "विभातु, उदेउ वा सूरिए माँ वा उदेउ, सो वा राया जयतु मा वा जयतु । णो एयप्पयार भासं भासेन्जा पण्णवं। १. भामंतेति खेमू० जै० सं०॥ २. °स्सुणे खं० जै० । स्सुण सं० हे. १, २, ३ ला० । सुण° इ०॥ ३. असुगे इ खे० सं० ॥ ४. प्रतिषु पाठाः- सावको ति खेमू० जै० हे ३ इ० । सावकाति सं० खं० हे १, २ ला०। सावकेति वा सावकाति वा खेसं०॥ ५. उपा हे १,२ ला०। उपा(वा इ०)सगाति हे ३ इ०॥ ६. धम्मप्पिय त्ति सं० । धम्मपितिए ति इ० । धम्मियपितिए ति हे १, २ ला०। धम्मपीए ति हे३ । “श्रावक धर्मप्रिय इति एवमादिकां भाषा भाषेतेति" शी०॥७. अभिकखं सं०॥८. इत्थि हेसं०२। इत्थियं इ०॥ ९. भामंतिते य अपडिसुणेमाणी नास्ति सं०॥ १०. सुणेमीणे ला०॥ ११. होले ति वा गोले ति वा हे १, २ इ० ला० । दृश्यतां दशवै० ७ । १५॥ १२. इत्थि आमं° खे० जै० । इथि याम खं० । इत्थियं आम हे १, २ इ० ला०॥ १३. भोती ति हे १, २, ३६० ला०। भोई ति नास्ति खे. जै०॥ १४. भाग° खं०॥ १५. धम्मपितिए ति हे १,२ ला० । धम्मपिए ति हे ३ । धम्मप्पिए ति वा नास्ति सं०॥ १६. णभदेवे खं० । णमोदेवे हे १, ३। "ण[भंदेवे इ वा, नभमाकाशं, आकाशदेव इत्यर्थः। गज्जितदेव विद्युतायतदेव प्रवि(=)टो देवः, निवृष्टं देवेन, पडया(उ) वा कंठं, असब्भावुब्भावणं अहिगरणं च" चू० । “नभोदेव इति वा गर्जति वा देव इति वा, तथा विद्युद्देवः प्रवृष्टो देवः निवृष्टो देवः, एवं पततु वर्षा मा वाएवंप्रकारां देवादिकां भाषां न भाषेत" शी० । तुलना- दशवै० ७ । ५२ ॥ १७. सस्सं हे १॥१८, १९. विभावतु हे १, २ ला०॥२०. मा वा सो वा सं० । मा वा २ सो वा अन्यत्र॥ १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy