SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १९२ आयारंगसुत्ते बीए सुयक्खंधे [सू० ५२५कडुयं 'णिदुरं फरुसं अण्हयकरिं छेयणकरिं भेयणकरि परितावणकरि उद्दवणकरिं भूतोवघातियं अभिकंख णो भासेजा। ५२५. से भिक्खू वा २ जा य भासा सच्चा सुहुमा जा य भासा असच्चामोसा तहप्पगारं भासं असावज अकिरियं जाव अभूतोवघातियं अभिकंखं भासेजा। ५२६. से भिक्खू वा २ पुमं आमंतेमाणे आमंतिते वा अपडिसुणेमाणे णो एवं वदेजा - होले 'ति वा, गोले 'ति वा, वसुले "ति वा, कुपक्खे "ति वा, घडदासे "ति वा, साणे "ति वा, तेणे "ति वा, चोरिए ति वा, मायी ति वा, मुसावादी ति वा, इतियाइं तुमं, इतियाई ते जणगा वा । एतप्पगारं भासं सावजं सकिरियं जाव अभिकंख णो भासेज्जा। १. णिटरं नास्ति सं०। “णि?रा जगार-सगारेहिं" चू०। “निष्ठुरा हक्काप्रधानाम्" शी०॥ २. छेत्त(त खेसं०)णकरि भेत्त(त खेसं०)णकरि खेमू जै० ख० हे १। छेदकरि भेतणकरि हे ३ । छेदकरि भेदकर हे २। [छेदकर] भेदकर इ०। "छेदकरी प्रीतिछेदं करेति, भेदं स्वजनस्य भूतस्य चार्यस्य" चू०। “एवं छेदन-भेदनकरी यावदपद्रवणकरीमित्येवमादिका...."सत्यामपि न भाषेतेति" शी०। “सकिरियं अण्हयकरी(रिं) छेदकरी(रिं) आचा०] एवमादि" दसवै. चू० पृ० १६५॥ ३. परियावण' खे० जै० सं० ख०। परिवाषण उद्दव हे १, २, ३ इ. ला०॥ ४. णो भासं भासेजा हे १, २, ३ ला०। भासं न भासेजा इ०। ५. "भाषणीयां त्वाह -से इत्यादि, स भिक्षुयो पुनरेवं जानीयात् , तद्यथा" शी। एतदनुसारेण वृत्तिकृता समक्षं “से भिक्खू वा २ से जं पुण जाणेज्जा ॥ इति पाठ आसीदिति भाति, सम्प्रति तु कुत्रापि प्रती नोपलभ्यते। दृश्यतां पृ० १९१ टि० ५, ८॥ ६. °ख भासं भासेजा हे १, २, ३ इ० ला. जै०॥ ७. सुण इ० ॥ ८. त्ति खे० जै० हे ३ इ० । “होले ति हुलो ऊरणतो। गोले जति (3) त्ति बलीवईः । सव(वस)ले ति वृषलः। कुपक्खे दास-चोरपक्खो। घटमो दासिगपुत्त(तो)।" चू०। “से इत्यादि, स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकौ। तथा वसुले ति वृषलः । कुपक्षः कुत्सितान्वयः। घटदास इति वा। श्वेति वा। स्तेन इति वा। चारिक इति वा। मायीति वा। मृषावादीति वा" शी० । दृश्यतां दशवै० ७॥ १३॥ ९. त्ति खे० ० इ०॥ १०,... त्ति खे० जै० सं० इ०॥ १२. त्ति इ०॥ १३, १४. त्ति खे० जै० हे ३॥ १५. चारि(र जै०)ए त्ति खे० जै०। चारे ति खं० हे १, २ ला०॥ १६. मायी त्ति खे०। माती त्ति हे ३ जै० । माति ति हे १, २ ला० इ०॥ १७. °वाती ति खे० जै० खं०॥ १८. इति एयाइं सं०। एयातिं खं०॥ १९. तुमंसि खं । तुमाई खे० जै०। 'तुमंसि वा पाठः' खेटि०॥ २०. एयाइं खं० । इतियाई नास्ति खे० जै० सं० । " इति वा त्वं इति वा ते जणगा, जणगा पितरः पित व ते" चू० । “इत्येतानि अनन्तरोक्तानि त्वमसि, तव जनको वा मातापितरावेतानीति एवंप्रकारां भाषां यावन्न भाषेतेति ।" शी० ॥ २१. सावज जाव भूमोघाइयं भभिकंख हे ३ । सावजं सकिरियं नास्ति इ.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy