SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ५३७] पढमा चूला, चउत्थे अज्झयणे बीओ उद्देसओ। १९५ ५३४. से भिक्खू वा २ जहा वेगतियाई रूवाई पासेजा तहा वि ताइं एवं वदेजा, तंजहा - ओयंसी ओयंसी ति वा, तेयंसी तेयंसी ति वा, वच्चंसी वचंसी ति वा, जसंसी जसंसी ति वा, अभिरूवं अभिरूवे ति वा, पडिरूवं पडिरूवे ति वा, पासादियं पासादिए ति वा, दरिसणिजं दरिसणीए ति वा। जे यावऽण्णे तहप्पगारा एयप्पगाराहिं भासाहिं बुइया २ णो कुप्पति माणवा ते यावि तहप्प- ५ गारा एतप्पगाराहिं भौसाहिं अभिकंख भासेजा। ५३५. से भिक्खू वा २ जहा वेगतियाई रूवाइं पासेज्जा, तंजहा- वप्पाणि वा जाव गिहाणि वा तेहा वि ताई णो एवं वदेज्जा, "तं जहा]- सुकडे ति वा, सुठु कडे ति वा, साहकडे इ वा, कल्लाणं ति वा, करणिजे इ वा। एयप्पगारं भासं सावजं जाव णो भासेज्जा । ५३६. से भिक्खू वा २ जहा वेगइयाई रूवाइं पासेन्जा, तं[जहा-] वप्पाणि वा जाव गिहाणि वा तेहा वि ताइं एवं वदेजा, तंजहा-आरंभकडे ति वा, सावज्जकडे ति वा, पयत्तकडे ति वा, पासादियं पासादिए ति वा, दैरिसणीयं दरिसणीए ति वा, अभिरूवं अभिरुवे ति वा, पडिरूवं पडिरूवे ति वा । एतप्पगारं भासं असावजं जाव भासेन्जा। ५३७. से भिक्खू वा २ असणं वा ४ उवक्खडियं पेहाए तैहा वि तं णो १. तहा वि ताई एवं वदेजा नास्ति खै. जै० सं० ॥ २. अत्र प्रतिषु पाठाः-तेयंसी तेयंसी तिवा, वचसी २ जसंसी २ अभिरुवंसी २ पडिरूवं २ पासाइयं २ दरि(र खं०)सणिज खै० जै० खं० हे३। तेयंसी तेयंसी ति वा, वचंसि जयंसी २ अभिरूवं २ पडिरूवं २ पासाईयं २ दरसणिजं सं० । तेयंसी तेयंसी ति वा जसंसी २ वञ्चंसी २ अभिरुवं २ पडिरूवं २ पासादियं २ दरिसणिज हे १, २ इ० ला० । “ओय(यंसी?) त्ति सरीरं, तेयंसी सौर्य, वर्चसी दीप्ति, जसो कित्ती, अभिमतं अभिरूवं रूवाणुरूवा(वं), गुणे पडिरूवं, प्रसादं जनयतीति प्रसादीयं, द्र[ष्ट] व्यं दरिसणीयं" चू०॥ ३. °णिए ति सं०॥ ४. राई भासाई खं० ॥ ५. एतहप्प इ० ॥ ६. भासाई खं० ॥ ७. अभिकंख [भासं हे १, ला०] भासेजा तहप्पगारं भासं असावज जाव भासेज्जा हे १, २, ३ ला० ॥ ८. जाव भवणगिहाणि हे १, २ जै० इ० ला० । दृश्यता सू० ४३५, ४३६ इत्यादि ॥ ९. तहाविहाई नो खे० सं० इ० । तहाविधाइं हे १ जै० । “तथाप्येतानि नैवं वदेत्" शी० । दृश्यतां सू० ५३६ ॥ १०. तं कडे इ वा खे० सं० ख० ला०। “तद्यथा-सुकृतमेतत् , सुष्टु कृतमेतत् , साधु शोभनं कल्याणमेतत्, कर्तव्यमेवैतत्" शी० ॥ ११. तहाविहाई एवं खे० सं० जैमू० । दृश्यता सू० ५३५॥ १२. प्रतिषु पाठः-दरिसणी(णि खे० जै० सं०)यं २ मभिरुवं २ पडिरूवं २ एत । दृश्यता सू० ५३४ ॥ १३. तहाविहं णो खे० जै० सं० इ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy