SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते बीए सुयक्बंधे [सू० ४५१४५१. से भिक्खू वा २ से जं पुण उवस्सयं जाणेजा-इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं सिणाणेण वा कक्केण वा लोर्तण वा वण्णेण वा चुण्णेण वा पउमेण वा आघसंति वा पसंति वा उव्वलेंति वा उन्वटेंति वा, णो पण्णस्स णिक्खमण-पवेसे जाव णो ठाणं वा ३ चेतेजा। ४५२. से भिक्खू वा २ से जं पुण उवस्सयं जाणेजा--इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेंति वा पंधोवेति वा सिंचंति वा सिणावेंति वा, णो पण्णस्स जाव णो ठाइ। ४५३. ईंह खलु गाहावती वा जाव कम्मकरीओ वा णिगिणा ठिता १० णिगिणा उवल्लीणा मेहुणधम्मं विण्णवेंति रहस्सियं वा मंतं मंतेति, णो पण्णस्स जाव णो ठाणं वा ३ चेतेन्वा । ४५४. से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेजा आइण्णं सलेक्खं, णो पण्णस्स जाव णो ठाणं वा ३ चेतेजा। ४५५. [१] से भिक्खू वा २ अभिकंखेजा संथारगं एसित्तए । से जं पुण १५ संथारगं जाणेजा सअंडं जाव संताणगं, तहप्पगारं संथारगं लाभे संते णो पडिगाहेजा। १. पहोयंति सं० । पहोति जै० ख० खे०॥ २. णो ठाणं वा चेतेजा हे ३॥ ३. से भिक्खू वा इह हे ३ । अत्रैतदनुसारेण पूर्वापरतुलनया च से भिक्खू वा २ से जं पुण उवस्सयं जाणेज्जाइह इति पाठः सम्भाव्यते तथापि वृत्तौ " इहेत्यादि, यत्र प्रातिवेशिकस्त्रियः णिगिणामो त्ति मुक्तपरिधाना आसते" [शी.] इति दृश्यत इति खे० आदिप्रत्यनुसारेण इह इति पाठः सूत्रस्यादौ स्वीकृतोऽत्रास्माभिरिति ध्येयम् ॥ ४. धम्ममि रह हे १, २ ला० । धम्म रह° इ० । "णिगिणा णग्गाओ ट्ठियाओ अच्छंति, णिगिणातो उवलिजति, मेहुणधम्मं विनवेति ओभासंति अविरतगं साहुं वा, रधस्सितं मेहुणपत्तियं चेव अन्नं वा किंचि गुहं" चू० । “उपलीनाः प्रच्छन्ना मैथुनधर्मविषयं किश्चिद् रहस्यं रात्रिसम्भोगं परस्परं कथयन्ति, अपरं वा रहस्यमकार्यसम्बद्ध मन्त्रं मन्त्रयन्ते, तथाभूते प्रतिश्रये न स्थानादि विधेयम्।" शी०॥ ५. रहसियं खे० जै० सं० इ० ॥ ६. चूर्ण्यनुसारेणात्र पाठोऽस्माभिराइतो मुले, प्रतिषु त्वेवंविधः पाठः-आइण्णस्सलेक्खे(क्खं खेसं०) खे०। आइण्णसंलेक्खे जै० हे १। आइण्णस्सं(सं खं०)लिक्खे सं० खं०। आइन्नसलेक्खं हे २.३ ला। आतेण्णसलेक्खं इ० "भादिण्णो णाम सागारियमादिणा, सलेक्खो सचित्तकम्म इति" चू० “से इत्यादि कण्ठ्यम, नवरं तत्रायं दोषःचित्रभित्तिदर्शनात् स्वाध्यायक्षतिः" शी० । भाइण्णसलेक्खं इत्यपि पाठोऽत्र स्यात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy