SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ४५०] पढमा चूला, बीए अज्झयणे तईओ उहेसओ। जाणेजा, तओ पच्छा तस्स गिहे णिमंतेमाणस्स वा अणिमंतेमाणस्स वा असणं वा ४ अफासुयं जाव णो पडिगाहेजा। ४४७. से भिक्खू वा २ से जं पुण उवस्सयं जाणेजा सागारियं सागणियं सउदयं, णो पण्णस्स णिक्खमण-पंवेसाए णो पण्णस्स वायण जाव चिंताए, तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेजा। ४४८. से भिक्खू वा २ से जं पुण उवस्सयं जाणेजा गाहावतिकुलस्स मज्झमज्झणं गंतुं वत्थए पडिबद्धं वा, णो पण्णस्स णिक्खमण जाव चिंताए, तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेन्जा। ४४९. से भिक्खू वा २ से जं पुण उवस्सयं जाणेजा-इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णं अकोसंति वा जाव उद्दवेंति वा, णो पण्णस्स १० जाव चिंताए। “से एवं णच्चा तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेजा। ४५०. से भिक्खू वा से जं पुण उवस्सयं जाणेज्जा—इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णस्स गातं तेल्लेण वा घएण वा णवणीएण वा वसाए वा अभंगे(गें)ति वा मक्खे(क्खें)ति वा, णो पण्णस्स जाव चिंताए, तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेजा।। १. जा ससागा खेमू० जै० ख० विना। 'जा सागारितं सागणितं खेमू. जै० ख०। वृत्तिकृता ससागा' इति पाठः सम्मतो भाति। “सागारियसागरि(णि)ते, पण्णो आयरिओ अहवा विदू जाणओ, तस्स पण्णस्स ण भवति निष्क्रमणप्रवेश[:]संकट इत्यर्थः, वायणपुच्छण-परियट्टण-धम्माणुभोगचिंताए, सागारिए ण ताणि सक्कंति करे, तम्हा ठाणादीणि ण कुजा" चू० । “ससागारिकं सानिकं सोदकम्, तत्र स्वाध्यायादिकृते स्थानादि न विधेयमिति" शी०॥ २. खं० विना- पविस्साए खे० जै० सं० । °पविसाए हे १, २ ला० । पविसणाए हे ३ ॥ ३. पत्थए हे १, २, ३ ला०। पंथए खे० जै० सं० खं० । पंथए इ०। “मझेणं गंतुं वत्थए, अकोसमादी ४ सिणाणादी सीतोदएण पंच आलावया आलावगसिद्धा" चू० । "से इत्यादि, यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बह्वपायसम्भवान्न स्थातव्यमिति" शी। "नो कप्पइ निग्गंथाणं पडिबद्धसेजाए वत्थए ११३.."नो कप्पइ निग्गंथाणं गाहावइकुलस्स मज्झमज्झेणं गंतुं वत्थए। १।३२।" [बृहत्कल्प०] | "सागारिकं यस्योपाश्रयस्य अदूरे आसन्ने स प्रतिबद्ध उच्यते। तत्र निर्ग्रन्थानामवस्थानमनेन प्रतिषिध्यते ।... "गृहिणां मध्येन गत्वा यत्र निर्गम-प्रवेशौ क्रियेते तत्र वस्तुं न कल्पते इति निवार्यते” इति बृहत्कल्पसूत्रवृत्तौ पृ० ७२७, ७३८॥ ४. से एवं पचा नास्ति हे १, २, ३ इ० ला० ॥ ५. णवणीएण वा घएण वा सं० ख० । घएण वा नास्ति खेमू० जै० । दृश्यता सू० ३२१॥ ६. घसाए वा नास्ति सं०॥ ७. मन्भंगिएइ खे० । अभंगे(गि जै०)ह खं. जै०॥ ८. मक्खेइ खै. जै० ख० । मक्खह सं। मंखेति हे २ ला॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy