SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १६२ आयारंगसुत्ते बीए सुयक्खंधे [सू० ४४५संजयामेव णिक्खमेज वा पविसेज वा। केवली बूया-आयाणमेतं । जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा डंडए वा लट्ठिया वा भिसिया वा णालिया वा चेले वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मच्छेदणए वा दुबद्धे दुणिक्खित्ते अणिकंपे चलाचले, भिक्खू य रातो वा वियाले वा ५ णिक्खममाणे वा पविसमाणे वा पयलेज वा पवडेज वा, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा पादं वा नाव इंदियजातं वा लूसेज वा पाणाणि वा ४ अभिहणेज वा जाव ववरोवेज वा, अह भिक्खूणं पुव्वोदिट्ठा ४ जं तहप्पगारे उवस्सए पुराहत्थेण पच्छापादेण ततो संजयामेव णिक्खमेज वा पविसेज वा। ४४५. से आगंतारेसु वा ४ अणुवीयी उवस्सयं जाएजा । जे तत्थ ईसरे १. जे तत्थ समाधिट्ठोए ते उवस्सयं अणुण्णवेज्जा-कामं खलु आउसो ! अहालंदं अहापरिणातं वसिस्सामो, जाव आउसंतो, जाव आउसंतस्स उवस्सए, जाव साहम्मिया, ऍत्ताव ता उवस्सयं "गिहिस्सामो, तेण परं विहरिस्सामो। ४४६. से भिक्खू वा २ जस्सुवस्सए संवसेजा तस्स पुवामेव णामगोतं १. के च दोसा? समणा पंच, माहणा धीयारा अहवा सावगा, छत्तं छत्तगमेव, मत्तए उच्चारादि ३, भंडए पादणिज्जोगो सव्वं वा उवगरणं, लट्ठी आयप्पमाणा, भिसिता कट्ठमयी, भिसिगा भिसिगा चेव, चेलग्गहणा वत्थं, च(चि)लिमणी दोरो, चम्मए मिगचम्म उवाहणाओ वा, चम्भकोसमो खल्लओ अंगुढकोसए वा, चम्मच्छेदणयं वन्भो।" चू० । "शेषं कण्ठ्यम् , नवरं 'चिलिमिली' यम(व)निका, 'चर्मकोशः' पाणिनं खल्लकादिः" शी० ॥ २. णलिया सं० । णालिया वा नास्ति खे० जै० हे १, २ इ० ॥ ३. चेले वा नास्ति सं० खं० ॥ ४. चिलिमिलि(लिं सं०) सं० हे ३ । चिलिमिणि(णी इ०) खे० जै० इ०॥ ५. दुबद्ध हे १, २, ३ इ० ला० खं०॥ ६. दुनिक्खित्ते खे० जै० खं० हे ३ ॥ ७. वा २ से सं० खं० । वा पयडेज वा से खे० जै०॥ ८. दिटै खे० जै० सं० हे १, २ इ० ला०॥ ९. तागारेसु इ. ॥१०. °वीया हे २,३ । बीय हे । जैसं० । वीउ सं० । वीइ खं। वीयि चू०॥ ११. जाणेज्जा खेमू० जैमू० खं० । “याचेत" शी०॥ १२. °ट्ठए खेसं० हे १, २, ३ इ० ला। “समहिट्ठाए पभुसंदिट्ठो” चू०, सप्तमेऽध्ययने तु “समाधिट्ठाए पभुसंदिट्ठो” चू० । “समधिष्ठाता प्रभुनियुक्तः" शी० ॥ १३. इंता(इत्ता इ०) उब खेमू० जै० इ० । इंता तावता उव खेसं० । एत्ता तावता उव सं० । इत्ता ताव उव खं० । “जाव साहम्मिय त्ति जत्तिया तुम इच्छसि जे वा तुमं भणसि णामेणं असुओ गोत्तेणं विसेसितो, कारणे एवं, णिकारणे ण ठायंति, तेण परं जति तुम उवटिबिहिसि ण वा तव रोइहिहि उवस्सओ वा भजिहिति परेण विहरिस्सामो।” चू० । “यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः। साधुपरिमाणं न कथनीयमिति भावार्थः ।"शी० । दृश्यतां सू०६०८.६२०. ७७४. ७७७. ७७९[३].७८०. ७८३, ७८६ ॥ १४. उगिहि खं० ॥ १५. तेसिं पु° सं०॥ १६. नामा(म हे ३)गोयं हे १, २, ३ इ० ला०। “णामा(म)गोत्तं जाणेत्ता "भत्तपाणं ण गिम्हति" चू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy