SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ४४४] पढमा चूला, बीए अज्झयणे तईओ उद्देसओ। १६१ 'संति भिक्खुणो एवमक्खाइणो उन्जुकडा णियागपडिवण्णा अमायं कुब्वमाणा वियाहिता। संतेगतिया पाहुडिया उक्खित्तपुव्वा भवति, एवं णिक्खित्तपुव्वा भवति, परिभाइयपुव्वा भवति, परिभुत्तपुवा भवंति, परिद्ववियपुव्वा भवति, एवं वियांगरेमाणे समिया "वियागरेइ १ हंता भवति । ४४४. से भिक्खू वा २ से जं पुण उवस्सयं जाणेजा-खंड्डियाओ खुड्डु- ५ दुवारियाओ णितियाओ संणिरुद्धाओ भवंति, तहप्पगारे उवस्सए राओ वा वियाले वा णिक्खममाणे वा पविसमाणे वा पुराहत्थेण पच्छापाएण ततो १. संति हि भि° सं०॥ २. उज्जुयकडा हे १, २ ला० । उज्जुयडा हे ३ । उजुभडा खे० जै० । उज्जुया खं० । “संति भिक्खुणो उज्जुणा णियागपडिवण्णा चरित्तपडिवण्णा भमातिणो वियाहिया व्याख्याता।.... स एवं उज्जुकडो अक्खायमाणो सम्यक् अक्खाति।" चू०। "तदेवं सन्ति....."भिक्षवः एवमाख्यायिनः....."ऋजवः 'नियागः' संयमो मोक्षो वा, तं प्रतिपन्नाः, तथा अमायाविनः, एवं विशिष्टाः साधवः व्याख्याताः" शी०॥ ३. “सो गिहत्थो मज्झ अस्सि भत्ति, एकेषां एगवा उक्खित्तपुब्बा पढम साहणं उक्खिवति अग्गे भिक्खं हिंडताणं...."उक्खित्तपुव्वा, मा एतं चरगादीणं देह। परिभुत्तपुव्वा तं अप्पणा भुंजंति साहूण य देति, परिबियपुव्वा अच्चणियं करेंति" चू० । “सन्ति' विद्यन्ते तथाभूताः केचन गृहस्था य एवम्भूतां छलनां विदध्युः, तद्यथा-प्रामृतिकेव प्राभृतिका दानार्थ कल्पिता वसतिरिह गृझते, सा च तैर्गृहस्थैः 'उक्षितपूर्वा' तेषामादौ दर्शिता यथास्यां वसत यूयमिति। 'निक्षिप्तपूर्वा' पूर्वमेवास्माभिरात्मकृते निष्पादिता। तथा परिभाइयपुव्व त्ति पूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत् । तथान्यैरपीयं परिभुक्तपूर्वा, तथा पूर्वमेवास्माभिरियं परित्यक्तेति।" शी०॥ ४. भवंति खे० जै० हे १॥ ५. भवंति खे० जै०॥ ६. परियामा इ० । परि..... परिट्ठग्वियपुव्वा भवति नास्ति खं० ॥ ७, ८. भवंति जै० ॥ ९. वियारे खे० जैमू० सं०। "व्याकरण-प्राकारा-ऽऽगते कगोः [८।१।२६८], एषु को गश्च सस्वरस्य लुग् वा भवति ।"-सि०॥ १०. समियाए खे० जै० सं० विना॥११. वियारेह खेम. जैम् । दृश्यतां टि. ९। “स एवं साहू अक्खायमाणो सम्यक् अक्खाति, ण लिप्पति कम्मबंधेणं? आस गाहा (?) वागरणं हता, सम्यक् भणति, ण लिप्पति कम्मबंधेण इत्यर्थः ।" चू० ॥ १२. खुड्डियामो दुवा खेमू० सं० खं० । चूर्णिकृतामयं पाठः सम्मतो भाति । "खुड्डि खुद्धि एव दुवारं संनिरुद्धं खुडलगं वा। णिञ्चिताओ, ण उच्चाओ। संनिरुद्धा साधूहिं अन्नेहि वा भरितिया, अहवा खुड्डलिया चेव भण्ण(णं-प्र०)ति संणिरुद्धिया। एतासु दिवा वि ण कप्पति, कारणठियाणं, जयणा । राति-विगाला भणिता। पुराहत्थेण रयहरणेण, हत्थोपचारं कृत्वा। पच्छापादं करेजा, आवस्सित्तासज णिताणं, पविसंताणं णिसीहिया आसजा।" चू० । "क्षुद्रिकाः लघ्व्यः, तथा * क्षुद्रद्वाराः, नीचा उच्चस्त्वरहिताः, संनिरुद्धा गृहस्थाकुला वसतयो भवन्ति । तत्र कार्यवशाद् वसता राज्यादौ "पुरोहस्तकरणादिकया गमनागमनादिक्रियया यतितव्यम्।" शी०॥ १३. रुद्धा सं० । स्वभाओ खे० जै० । रुद्धियामओ हे १, २, ३ इ० ला० ॥ १३. हत्थएण हे १, २,३. इ० ला० । हत्येण वा पच्छा सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy