SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते बीए सुयक्खंधे [सू० ४४२इतराइतरेहिं पाहुडेहिं ऎगपक्खं ते कम सेवंति, अयमाउसो ! अप्पसावजकिरियाँ यावि भवति । ४४२. ऐयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । ॥सेजाए बीओ उद्देसओ समत्तो॥ [तईओ उद्देसभो] ४४३. से य णो सुलभे फासुए उंछे अहेसणिजे, णो य खलु सुद्धे इमेहिं पाहुडेहिं, तंजहा—छावणतो लेवणतो संथार-दुवार-'पिहाणतो पिंडवातेसणाओ। "से य भिक्खू चरियारते ठाणरते णिसीहियारते सेन्जा-संथार-पिंडवातेसणारते, १. इतरातिरेहिं खे० । दृश्यता सू० ३४१,३५०,३९१। “अप्पसावज्जाए अप्पणो सयट्ठाए चेवे(ते)ति, इतराइतरेहि,, इह अप्पसत्थाणि वजित्ता पसत्येहिं पाहुडेहिं णेष्वाणस्स सग्गस्स वा एगपक्खं कम्मं सेवति, एगपक्खं रियावहियं। एसा अप्पसावजा। एतं खलु तस्स भिक्खुस्स वा स(सा)मग्गियं।" चू० ॥२. पाहुडेहिं नास्ति सं० ला०॥ ३ एगपक्खं कम्मं ते हे १, २, ३ इ० ला०॥ ४. या वि हे १, २॥ ५. एवं हे १, २, ३ खे० ख० इ० ला० । दृश्यता सू० ३३४ ॥ ७. बिजओ उद्देशकः खे० जै० खं०। द्वितीयोद्देशकः हे १, २, ३ इ० ला०॥ ६. उंच्छे सं० । “संबंधो अफासुगाणं विवेगो, फासुगाणं गहणं वसहीणं । से य णो सुलभे फासुए उवस्सए । आहारो सुहं सोहिज्जति, वसही दुक्खं । उंछं अण्णातं अण्णातेण, कतरे उंछे ? महेसणिजे जहा एसणिजे। सड्ढो पुच्छति उज्जुगं साहु-किमत्थ साहुणो ण अच्छंति ? भणति-पडिस्सतो णत्थि, अप्पणो व गाउं पडिस्सयं करेउं(इ ?), एवं नो सुलभे फासुए उंछे। ण य सुद्ध इमेहिं पाहुडेहिं ति कारणेहिं, काणि वा ताणि ? छावणं गलमाणीते कुड्डमाणीते, भूमीते वा लेवणं, संथारो उयट्टगो, दुवारा खुड्गा महल्लगा करेंति, पिहणं वाडस्स दारस्स वा, पिंडवातं वा मम गिण्ह, ण दोसा" चू० । “स च प्रासुकः आधाकर्मादिदोषरहितः प्रतिभ्रयो दुर्लभः, 'उंछ' इति छादनाद्युत्तरगुणदोषरहितः.. अहेसणिज त्ति यथाऽसौ "एषणीयो भवति तथाभूतो दुर्लभ इति। "न चासौ शुद्धो भवत्यमीभिः कर्मोपादानकर्मभिः तद्यथा-छादनतो दर्भादिना, लेपनतो गोमयादिना, संस्तारकम् ' अपवर्तकमाश्रित्य, तथा द्वारमाश्रित्य", तथा द्वारस्थगनं कपाटमाश्रित्य, तथा पिण्डपातैषणामाश्रित्य. तथाहि-कस्मिंश्चित् प्रतिश्रये वसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत् , तद्ग्रहे निषिद्धाचरणम् , अग्रहे तत्प्रद्वेषादिसम्भवः" शी० ॥ ८. छायणतो इ० । छावणमओ वा ले सं० खं०॥ ९. °पिहणओ सं० । °पिहणातो इ०। पिहुणाभो हे २ ला० । सू० ४४०॥ १०. से भिक्ख खे० जै० सं० खं। "से इत्यादि, तत्र च भिक्षवः चर्यारताः" शी०॥ ११. वातएसणा इ०। वायएसणा हे १, २, ३ ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy