SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ४५६] पढमा चूला, बीए अज्झयणे तईओ उद्देसओ। १६५ [२] से भिक्खू वा २ से जं पुण संथारगं जाणेजा अप्पंडं जाव संताणगं गरुयं, तहप्पगारं संथारगं लाभे संते णो पडिगाहेजा। [३] से भिक्खू वा २ से जं पुण संथारगं जाणेजा अप्पंडं जोव संताणगं लहुयं अप्पडिहारियं तहप्पगारं 'संथारगं लाभे संते णो पडिगाहेजा। [४] [से भिक्खू वा २] से जं पुण संथारगं जाणेजा अप्पंडं जाव संताणगं ५ लहुयं पडिहारियं, णो अहाबद्धं, तहप्पगारं लाभे संते णो पडिगाहेजा । [५] से भिक्खू वा २ से जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं लहुयं पंडिहारियं अहाबद्धं, तहप्पगारं संथारगं जाव लाभे संते पडिगाहेज्जा । ४५६. इचेताई आयतणाई उवातिकम्म अह भिक्खू जाणेजा इमाहिं चउहिं पडिमाहिं संथारगं एसित्तए [१] तत्थ खलु इमा पढमा पडिमा से भिक्खू वा भिक्षुणी वा उँदिसिय २ संथारगं जाएजा, तंजहा - इक्कडं वा कढिणं वा जंतुयं वा परगं वा मोरगं १. ससंता इ०॥ २. जाव संवाणगं नास्ति खेमू० जैमू० सं०॥ ३. अप्पाडि खे० सं० । “पढमं सअंडं संथारगं ण गेण्हेज्जा, बितियं अप्पंडं गरुयं तं पि ण गेण्हति, ततियं अप्पंडं लहुयं अपाडिहारियं न गिण्हति, चउत्थं अप्पंडं लहुयं पाडिहारियं णो अहाबद्धं ण गेण्हेज्जा, पंचम अप्पंडं लहुगं पाडिहारियं अहाबद्धं पडिगाहिज" चू०॥ ४. संमू० विना सेजासंथारगं इति पाठो यद्यपि सर्वत्र दृश्यते तथापि पूर्वापरतुलनया सेज्जा' इति पदमधिकं भाति, अतः संथारगं इति पाठोऽस्माभिर्मूले स्वीकृतः॥ ५. “पञ्चमसूत्रे त्वल्पाण्डं यावदल्पसन्तानकं लघुप्रा(प्र-शीखं० १)तिहारिकावबद्धत्वात् संस्तारको प्रायः" इति शी०मध्ये दर्शनात् जावप्पसंताणगं इति पाठो वृत्तिकृतामभिमतो भाति ॥ ६. लहुयं वा हे १, २, इ० ला० ॥ ७. पाडि° सं० खं०॥ ८. आतताई खं। "इच्चेयाई आययणाई, आयतणाणि वा संसार[स्स] अप्पसत्थाई पसत्थाई मोक्खस्स । पडिमा प्रतिज्ञा प्रतिपत्तिर्वा" चू० । " इच्चेइयाइं (इञ्चेया शीजै०) इत्यादि। पूर्वोक्तानि इत्येतानि पूर्वोक्तानि आयतनानि दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च उपातिक्रम्य परिहृत्य वक्ष्यमाणांश्च दोषान् परिहृत्य संस्तारको ग्राह्य इति दर्शयति-अथ..... भिक्षुर्जानीयात्" शी० ॥ ९. कम्मं खं० । 'कम्मं सं० ॥ १०. "उद्दिसि (स्सि-प्र.)त णाम गेण्हित्तु, जहा इक्कडं वा इक्कडा केयारादिको, कढिणो कंधिमादी वासारत्ते, तं(जं?)तु तणजाती, परओ मुंडओ, मोरमो मोरंगा तणजाती वा, तणं सव्वमेव किंचि, कुसा दब्भा, कुञ्चते सण्हए दन्भे, वन्वते सिंधूए, पलालं पलालमेव, एते सिमाणसज्ज (?) गिण्हंति जत्थ भूमी उम्मिजति" चू० । “उद्दिश्योद्दिश्य.."कठिनं वंशकटादि, जन्तुकं तृणविशेषोत्पन्नम्, परकं येन तृणविशेषेण पुष्पाणि प्रध्यन्ते, मोरगं ति मयूरपिच्छनिष्पन्नम् , कुञ्चगं ति येन कूर्चकाः क्रियन्ते। एते चैवम्भूताः संस्तारका अनूपदेशे सार्दादिभूम्यन्तरणार्थमनुज्ञाता इति" शी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy