SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १५७ ४३७] पढमा चूला, बीए अज्झयणे बीओ उद्देसओ। कंदरकम्मंताणि वा संतिकम्मंताणि वा सेलोवट्ठाणकम्मताणि वा भवणगिहाणि वा। जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि वा तेहिं ओवतमाणेहिं ओवतंति अयमाउसो ! अभिक्कंतकिरियां या वि भवति । ४३६. इह खलु पाईणं वा जाव ४ तं रोयमाणेहिं बहवे समण-माहण-अतिहिकिवण-वणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराइं चेतिताइं भवंति, तं जहा- ५ आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराइं आएसणाणि वा जार्वं गिहाणि वा तेहिं अणोवतमाणेहिं ओवयंति अयमाउसो अणभिकंतकिरियाँ यावि भवति । ४३७. इह खलु पाईणं वा ४ संतेगइया सडा भवंति, तंजहा-गाहावती वा जाव कम्मकरीओ वा, तेसिं च णं एवं वुत्तपुव्वं भवति-जे इमे भवंति समणा १० भगवंतो सीलमंता जाव उवरता मेहुणाओ धम्माओ णो खलु एतेसिं भयंताराणं कप्पति आधाकम्मिए उवस्सए वत्थए, से जाणिमाणि अम्हं अप्पणो सयट्ठाए चेतियाई भवंति, तं जहा-आएसणाणि वा जाव गिहाणि वा संवाणि ताणि समणाणं णिसिरामो, अवियाई वयं पच्छा वऽप्पणो संयवाए चेतेस्सामो, तंजहाआएसणाणिवा जाव गिहाणि वा। एतप्पगारं णिग्धोसं सोचा "णिसम्म जे भयंतारो १५ तहप्पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति, “२[त्ता] इतरातितरेहिं १. उवतमाणेहिं उवतंति खे०॥ २. या वि सं० हे १, २, ३. इ० ला० ॥ ३. जे य भयं सं०॥ ४. जाव भवणगिहाणि खे० ० ॥ ५. उवयंति खे०॥ ६. अणभिकंत° सं० । "चरकादिभिरनवसेवितपूर्वा अनभि(ति शीजै०)क्रान्तक्रिया" शी० ॥ ७. या वि सं० इ०॥ ८. संते ......गाहावती वा नास्ति खे० जै० सं० खं० ।। ९. सीलमंता नास्ति खे० जै० सं० ख०॥ १०. भयंताराणं नास्ति खे० जैमू० सं० ख०॥ ११. अधा खे० जै०॥ १२. °णो अट्टाए हे १, २, ३ इ० ला० । “साहु सीलमंत त्ति काऊणं एते आहाकम्मम्मि ण वदंति, अप्पणो सयट्ठाए कयाई एतेसिं देमो अप्पणो अण्णाई करेमो" चू०॥ १३. वा नास्ति खे० जै० सं०॥१४. सव्वाणेयाणि सं० । सवाणियाणि खे० जै० । “समुदायार्थस्त्वयम्-गृहस्थैः साध्वाचारानभिज्ञैर्यान्यात्मार्थ गृहाणि निर्वर्तितानि तानि साधुभ्यो दत्त्वाऽऽत्मार्थ त्वन्यानि कुर्वन्ति" शी०॥ १५. पच्छा अप्पणो हे १, २, ३, ला०॥१६. सअट्ठाए खे० । सट्टाते इ०॥१७.णिसम्माखे० जैमू० सं० ख०॥ १८. '२' नास्ति हे १, २, ३ इ० ला०॥ १९. सं० विना-इतरातिरेहिं खे० जै० इ० । इतरातरेहि हे ३ खं०। इयरंतरेहिं हे १, २। दृश्यता सू० ३४१,३५०,३९१। “इतराइतरेहिं, कालातिकता अणतिर्कता इमा वज्जा इतरा, एवं सेसा वि, इतरा इतरा अप्पसत्थति]रा इत्यर्थः, पाहुडेहिं पाहुडं ति वा पहेणगं ति वा एगढं। कस्य ? कर्मबन्धस्य। निरतस्य पाहुडाई दुग्गतिपाहुडाई च अप्पसत्थासेवणाए। एसा वनकिरिया।" चू० । “तेच साधवस्तेषु इतरेषु उच्चावचेषु 'पाहुडेहिं' ति प्रदत्तेषु गृहेषु यदि वर्तन्ते ततो वर्ण्यक्रियाभिधाना वसतिर्भवति सा च न कल्पत इति" शी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy