SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १५६ आयारंगसुत्ते बीए सुयक्वंधे सू० ४३५४३५. इह खलु पाईणं वा ४ संतेगतिया सडा भवंति, तंजहागाहावंती वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे णो सुणिसंते भवति, तं सदहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समण-माहण-अतिहिकिवण-वणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराइं चेतिताई भवंति, तं५ जहा-आँएसणाणि वा आयतणाणि वा देवकुलाणि वा संहाणि वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुधाकम्मंताणि वा दंभकम्मंताणि वा वन्भकम्मंताणि वा वव्वकम्मंताणि वा इंगालकम्मंताणि वा कट्टकम्मंताणि वा सुसाणकम्मंताणि वा गिरिकम्मंताणि वा १. वणि खे० ॥ २. °वईओ वा हे २, ३॥ ३. “ अभिकता......माएसणाणि छरण सिझंति वण्णि वुस्सति (?), अहवा लोहारसालमादी। भायतणं पासंडाणं अवछत्तिया कुहुस्स पासे। देवउलं वाणमंतररहितं, देउलं सवाणमंतरं सपडिमं इत्यर्थः। सभा मंडवो वलभी वा सवाणमंतरा इतरा वा। पवा जत्थ पाणितं दिजह। पणितगिहं आवणो सकओ। पणियसाला आवणो चेव अकुडओ। जाणगिहं रहादीण वासकुटुं। साला] एएसिं चेव अकुड्डा। छुहा कडा, छहा जत्थ कोहाविजति वा। दब्भा दब्भा वलिजति छिनति वा। वव्यो वि प्पि(छि)जति वलिजति य। वब्भा वरत्ता जा गदीणं (गवीणं ? गडीणं ?) दलिज्जति। इंगालकट्टकम्म एतेसिं सालातो भवंति। सुसाणे गिहाई। गिरि जहा खहणागिरिम्मि लेणमादी। कंदरा गिरिगुहा। संति संतीए घराई। सेल पाहाणघराई। उवट्ठाणगिह जत्थ गावीओ उहावित्तु दुभंति। सोभणं ति भवणं, भा दीप्तौ। उक्तंतेहिं उवतति। एसा भतिकता। एतेहिं चेव अणोवतंतेहिं उत]तीति अगतिकता।" चू०। “'आदेशनानि' लोहकारादिशालाः। 'आयतनानि' देवकुलपाछपवरकाः। 'देवकुलानि' प्रतीतानि। 'सभाः' चातुर्वेद्यादिशालाः। 'प्रपाः' उदकदानस्थानानि। 'पण्यगृहाणि वा' पण्यापणाः। 'पण्यशालाः' घशालाः। 'यानगृहाणि' रथादीनि यत्र यानानि तिष्ठन्ति। 'यानशालाः' यत्र यानानि निष्पाद्यन्ते। 'सुधाकर्मान्तानि' यत्र सुधापरिकर्म क्रियते। एवं दर्भ-वर्ध(र्च-प्र०)-वल्वजा-ऽझार-काष्ठकर्मकाष्ठगृहाणि द्रष्टव्यानि। 'श्मशानगृहं प्रतीतम्। 'शान्तिकर्मगृहं यत्र शान्तिकर्म क्रियते। गिरिगृहं पर्वतोपरि गृहम्। 'कन्दरं' गिरिगुहा संस्कृता। 'शैलोपस्थापनं' पाषाणमण्डपः । तदेवंभूतानि गृहाणि तैश्चरक-ब्राह्मणादिभिरभि(ति-शीखं०२)कान्तानि पूर्वम् , पश्चाद् 'भगवन्तः' साधवः ‘अवपतन्ति' अवतरन्ति, इयम्..... अभिक्रान्तक्रिया वसतिभर्वति, अल्पदोषा चेयम्" शी०॥ ४. सभामो वा हे १। सभामो वा पवाकरणाणि वा हे २, ३ इ० ला०॥ ५. दब्भकम्माणि वा वन्भकम्मं पुन्व(व)कम्म [गुलकम्मं वणकम्मं हे२] इंगालकम्मं कटकम्मं सुसाणकम्मं संतिसुन्नागारगिरिकंदरासेलोवट्ठाणकम्म सयणगिहाणि वा भवणगिहाणि वा हे १,२ ला०। डम्भकम्मंताणि वा वन्भकम्मं कव्वकम्मं इगालकम्मंताणि वा सुसाणकम्म संतिसुन्नागारगिरिकंदरासंतिसेलोवट्ठाणकम्मं भवणगिहाणि वा हे ३। दम्भकम्मंताणि वा चम्भकम्मं बव्वकम्मं गुलकम्मं वणकम्मं इंगालकम्मं कटकम्मं सुसाणकम्म सुण्णागारगिरिकंदरसंतिसेलोवट्ठाणकम्मं भवणगिहाणि वा इ० ॥ ६. 'वल्वजः काशः' संटि०॥ ७. 'सुसाणघरं वा पाठः। एवं गिर्यादिष्वपि।' खेटि०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy