________________
१५८
आयारंगसुत्ते बीए सुयक्बंधे. . [सू० ४३८पाहुडेहिं वटुंति, अयमाउसो ! वज्जकिरियां यावि भवति।
४३८. इह खलु पाईणं वा ४ संतेगतिया सडा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे संमणमाहण जाव पगणिय २ समुस्सि तत्थ २
अगारीहिं अगाराइं चेतियाई भवंति, तंजहा-आएसणाणि वा जाव गिहाणि वा, जे ५ भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति, २[त्ता] इयराइयरेहिं पाहुडेहिं [वटुंति, १] अयमाउसो ! महावजकिरियाँ यावि भवति ।
४३९. इह खलु पाईणं वा ४ जाव तं रोयमाणेहिं बहवे समणजाते समुदिस्स तत्थ २. अगारीहिं अगाराइं चेतिताई भवंति, तंजहा—आएसणाणि वा जीव
गिहाणि वा, * जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव गिहाणि वा* १० उवागच्छंति, "२ [त्ता] इतरातितरेहिं पाहुडेहिं [वट्ठति, १] अयमाउसो ! सावजकिरिया यावि भवति ।
४४०. इह खलु पाईणं वा ४ जाव तं रोयमोणहिं एगं समणजातं समुहिस्स तत्थ २ अगारीहिं अगाराइं चेतिताई भवंति, तंजहा-आएसणाणि वा
१. या वि इ० हे ३ विना ॥ २. वा जाव तं खे० जै०॥ ३. रोएमा सं० खं० हे २, ३ ला०॥ ४. अत्रेदमवधेयम्-बहवे समणमाहण जाव वणीमगे पगणिय २ समुहिस्स इति पाठस्य स्थाने खे० जैमू० प्रत्योः बहवे समणजाते समुहिस्स इति पाठः । अग्रेतनं ४३९ तमं सूत्रं तु खे० जैमू० प्रत्यो स्त्येव, अन्यासु प्रतिषु यादृशः पाठस्तत् तत्रैव विलोकनीयम् । चूर्णी वृत्तौ चेत्थं व्याख्या वर्तते-“महावज्जा पासंडाणं अट्ठाए, एसा चेव वत्तव्वया। सावजा पंचण्हं समणाणं पगणित २, एसा चेव वत्तव्वया।" चू० । “श्रमणाद्यर्थ निष्पादितायां ‘यावन्तिक 'वसतौ स्थानादि कुर्वतो महावाभिधाना वसतिर्भवति। अकल्प्या चेयं विशुद्धिकोटिश्चेति। इदानी सावद्याभिधानामधिकृत्याह-इहेत्यादि । प्रायः सुगमम् । नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता" शी० । दृश्यतां सू० ४३५ टि.५॥ ४. जाव भवणगिहाणि इ०॥ ५. वा महता पुढविकायस० जे भ० खे० जैमू० ॥ ६. जाव गिहाणि वा नास्ति सं० जै० हे १, २, ३ ला । नाव भवणगिहाणि वा इ०॥ ७. गच्छंति २ इयरेहिं खं० । गच्छंति इतरातिरेहिं खे० जै० हे १ हेमू० २। गच्छति इतरातरेहिं हे ३। दृश्यता सू० ३४१,३५०,३९१ ॥ ८. २' नास्ति खं०विना ॥ ९. या वि सं. खं० ॥ १०. इदं ४३९ तमं सम्पूर्ण सूत्रं खे० जैमू० प्रत्योर्नास्त्येव। खे० प्रतौ पाठपूरणाय चिह्नं वर्तते, किन्तु पाठो न तत्र कुत्रापि पूरितः॥ ११. वा संतेगइया जाव [तं जैसं०] रो जैसं० हे ३ । वा संतेगइया जाव तं सई तं पत्तियंरो' हे १, २॥ १२. जाव भवणगिहाणि हे १, २, ३. ला०॥ १३. * * एतदन्तर्गतः पाठो नास्ति खं० हे ३ जैसं० विना ॥ १४. २' मास्ति खं० विना ॥ १५. या वि सं० इ० ॥ १६. वा ४ संतेगइया सड्का भति, तं[जहा-] गाहावई वा जाव कम्मकरीओ वा, तेसिं च णं यारगोयरे नो सुणिसते भवति, तं सइहमाणेहिं ३ एकं समण हे १, २, ३ इ० ला०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org