SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ४३०] पढमा चुला, बीए अज्झयणे बीओ उद्देसओ। १५३ अह भिक्खूणं पुन्वोवदिट्ठा ४ जं तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेजा। ४२८. आयाणमेतं भिक्खुस्स गाहावतीहिं सद्धिं संवसमाणस्स। इह खलु गाहावतिस्स अप्पणो संयट्ठाए विरूवरुवे भोयणजाते उवक्खडिते सिया, अह पच्छा भिक्खुपडियाए असणं वा ४ उवक्खडेज वा उवकरेज वा, तं च भिक्खू अभिकंखेजा भोत्तए वा पातए वा वियट्टित्तए वा। अह भिक्खूणं पुव्वोवदिट्ठा ४ जं णो तहप्पगारे उवस्सए ठाँण वा ३ चेतेज्जा । ४२९. आयाणमेयं भिक्खुस्स गाहावतिणा सद्धिं संवसमाणस्स । इह खलु गाहावतिस्स अप्पणो संयट्ठाए विरूवरूवाइं दारुयाइं भिण्णपुव्वाई भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाइं दारुयाई भिंदेज वा किणेज वा पामिचेज वा दारुणा वा दारुपरिणामं कटु अगणिकायं उज्जालेज वा पन्जालेज वा, तत्थ १० भिक्खू अभिकंखेज्जा आतावेत्तए वा पयावेत्तए वा वियट्टित्तए वा । अह भिक्खूणं पुव्वोवदिट्ठा ४ जं तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेजा। ४३०. से भिक्खू वा २ उच्चारपासवणेणं उब्बाहिज्जमाणे रातो वा वियाले वा गाहावतिकुलस्स दुवारबाहं अवंगुणेजा, तेणो य तस्संधिचारी अणुपविसेज्जा, तस्स भिक्खुस्स णो कप्पति एवं वदित्तए-अयं तेणे पविसति वा णो वा १५ पविसति, उवल्लियति वा णो वा उवल्लियति, औपतति वा णो वा आपतति, १. सट्टाए खे० जैमू० ॥ २. वियत्तिए सं० । “वियट्टित्तए व त्ति तत्रैवाहारगृद्धया विवर्तितुम् आसितुमाकाक्षेत्” शी० । “वियट्टित्तए णाम तेसिं चक्खुपहे अच्छति ताहे से दिति" चू० ॥ ३. ठाणं वा नास्ति खे० जै० सं० ॥ ४. सभट्टाए खे० । भट्ठाए जै० ॥ ५. पामिच्चेज वा नास्ति खे० सं०॥ ६. दारुं परि खे० जै० सं० खं० । दारुण परि' हे २। दृश्यतां सू० ४२१, ४७४,५८३, ५८४॥ ७. वियट्टित्तए नास्ति खे० जैमृ० सं०। “वियट्टित्तए, अदरे तप्पति संजमविराहणा" च०n ..जं णो वहप्पगारे जाव उवस्सए चेतेजा.खे. जै० सं०॥ ९. तेणे व प० सं०। “अयं तेणे पविसति वा ण वा पविसति, उवल्लियति टुकति, बजति रु(न)स्सति। साहू भणति 'तेण हडं', ताणि वा भणंति 'असुतेण हर्ड' ताहे साइ भणति 'अण्णेण हर्ड, ण तेण'। साहू चेव भणति -तस्स असुगस्स ठवियगं हडं, ताणि वा भणंति-असुगस्स ठवियगं हडं, ताहे साहू भणति-ण तस्स, अण्णस्स हडं, सो वा साहू कंचि दरिसेति। अयं उव[च]रए, उवचरओ णाम चारिओ, ताणि वा साहुं चेव भणति -अयं तेणे, मयं उवचरए, अयं एत्थ भकासी च(चो ? चा ?)रियं, आसी वा एत्थ। एत्थ सम्भावे कहिए चोरातो भयं, तुहिक्के पच्चंगिरा। मतेणं तेणगमिति संकति। सागारिए भवे दोसा"०॥१०. भावयति वा २ खं०। आवइयइति वाणो वा ३ हे ३। "अयमतिपतति न वेति" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy