SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १५२ आयारंगसुत्ते बीए सुयक्खंधे [सू० ४२६साद्धिं मेहुँणधम्मपरियारणाए आउटेजा पुत्तं खलु सा लभेजा ओयस्सिं तेयस्सि वचस्सिं जसस्सि संपरायियं आलोयदरिसणिज । एयप्पगारं णिग्घोसं सोचा णिसम्मा तासिं च णं अण्णतरी सड्डी तं तवस्सि भिक्खू मेहुणधम्मपरियारणाए आउट्टावेजा। ___ अह भिक्खूणं पुचोवदिट्ठा ४ जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा ३ चेतेजा। ४२६. एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । ॥ पढमा सेजा समत्ता ॥ [बीओ उद्देसओ] ४२७. गाहावती नामेगे सुइसमायारा भवंति, भिक्खू य असिणाणए मोयसमायारे से सेगंधे दुग्गंधे पडिकूले पडिलोमे यावि भवति, जं पुव्वकम्मं तं पच्छाकम्मं, जं पच्छाकम्मं तं पुत्वकम्मं, "ते भिक्खुपडियाए वट्टमाणा करेज वा णों वा करेजा। दीप्तिवान् , जसंसी लोकपसंस, संपराइयं पराक्रमः, मालोगदरिसणिजं दरिसणादे[व] मणप्रीतिजणणं" चू० । “एतेभ्यो श्रमणा मैथुनादुपरताः, तदेतेभ्यो। यदि पुत्रो भवेत् ततोऽसौ 'ओजस्वी' बलवान् 'तेजस्वी' दीप्तिमान् ‘वर्चस्वी' रूपवान् 'यशस्वी' कीर्तिमान् इत्येवं संप्रधार्य... काचित्तं साधु मैथुनधर्म [स्य?] पडियारणाए त्ति आसेवनार्थम् आउद्यावेज त्ति अभिमुखं कुर्यात् " शी०। सू० ३४० इत्यस्य चूर्णी वृत्तौ चेत्थम्-"मिहु रहस्से सहयोगे च, पतियरणं पवियारणा, 'आउटामो' कुर्वीमो” चू० । “ मैथुनमब्रह्मेति, तस्य ‘धर्माः' तद्गता व्यापाराः, तेषां परि(वि-शीखं० २)यारणा' आसेवना. तया आउद्यामो त्ति प्रवीमहे" शी.॥ १. मेहुणधम्म परि° सं० हे ३ । मेहुणं धम्म परि खे० जै० ख० । दृश्यतां पृ० १५१टि० १२२. संपहारिय हे १, २, ३ इ० ला० शी० । दृश्यतां पृ० १५१ टि० १२॥ ३. मेहुणधम्म परि० सं० । मेहुणं धम्म परि° खे० जै० ख० । दृश्यतां पृ० १५१ टि० १२॥४. पडिया हे २ इ० ला० ॥ ५. दृश्यतां सू० ३५७ ॥ ६. एवं चू० शी० विना। दृश्यता सू० ३३४ ॥ ७. सेज्जा द्वितीयस्य प्रथमोद्देशः हे २ ॥ ८. “स भिक्षुस्तद्न्धो भवति" शी० । “तेण तेसिं सो गंधो पडिकूलो" चू०॥ ९. पुव्वं कम्म खे० जै० सं० ख० इ० । “जं पुवकम्मं ति गिहत्थाणं पुवकम्मं उच्छोलणं तं च पच्छा पव्वजाए वि कुजा मा उड्डाहो होहिति, तत्थ बाउसदोसा, अह ण करेति तो उड्डाहो। अहवा ताई पुव्वं पए जेमेताईओ पच्छा संजयउवरोहा सुत्तत्थाणं उसूरे वा, पच्छिमाए पोरिसीए जेमेताईओ ताहे संजयाणं पाठवाघातो त्ति पदे चेव जिमिताई। उवक्खडणा वि एवं प्रत्य (?)प्रत्यागते उस्सकणं, उस्सकणदोसा भिक्खुभावो, भिक्खुपडियाए वष्टमाणा करेज वा ण वा" चू०॥ १०. पुवं कम्मं सं० इ० ॥ ११. हे ३ ॥ १२. करेज वा हे १, २ ला० इ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy