SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ४२५] पढमा चूला, बीए अज्झयणे पढमो उद्देसओ। १५१ गाहावती अपणो सअट्ठाए अगणिकायं उज्जालेज वा पंज्जालेज वा विज्झावेज वा । अह भिक्खू उच्चावयं मणं णियच्छेन्जा-एते खलु अगणिकायं उज्जालेंतु वा मा वा उज्जालेंतु, पज्जालेंतु वा मा वा पज्जालेंतु, 'विज्झावेंतु वा मा वा विज्झातु । अह भिक्खूणं पुत्वोवदिवा ४ जं तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेज्जा । ४२४. आयाणमेयं भिक्खुस्स गाहावतीहिं सद्धिं संवसमाणस्स । इह खलु ५ गाहावतिस्स कुंडले वा गुणे वा मणी वा मोत्तिए वा हिरण्णे वा सुवण्णे वा कडगाणि वा तुडियाणि वा तिसरगाणि वा पालंबाणि वा हारे वा अद्धहारे वा एगावली वा मुत्तावली वा कणगावली वा रयणावली वा तरुणियं वा कुमारि अलंकियविभूसियं पेहाए अह भिक्खू उच्चावयं मणं णियच्छेज्जा, एरिसिया वाऽऽसी ण वा एरिसिया इति वा णं बूया, इति वा णं मणं साएज्जा । १० __ अह भिक्खूणं पुन्वोवदिट्ठा ४ जं तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेजा। ४२५. आयाणमेतं भिक्खुस्स गाहावतीहिं सद्धिं संवसमाणस्स। इह खलु गाहावतिणीओ वा गाहावतिधूयाओ वा गाहावतिसुण्हाओ वा गाहावतिधातीओ वा गाहावतिदासीओ वा गाहावतिकम्मकरीओ वा, तासिं च णं एवं वृत्तपुव्वं १५ भवति-जे इमे भवंति समणा भगवंतो जाव उवरता मेहुणातो धम्मातो णो खलु एतेसिं कप्पति "मेहुणधम्मपरियारणाए आउट्टित्तए, जा य खलु एतेसिं १. °णो अट्ठाए हे १, २ इ० ला० । “स्वार्थमग्निसमारम्भ क्रियमाणे" शी० ॥ २. पज्जालेज वा नास्ति खेमू० जै० । “अगणिकायं उजालिजा, ससणिद्ध एवं एत्थ उज्जा लिज्जा ?], उजलंते चोरा सावयं वा ण एहि त्ति । अहवा सुट्ट विज्झवितो, मा एयं पेच्छितुं तेणगा एहिंति । एवं कस्सइ उजोओ पितो, कस्सति अंधगारो" चू० ॥ ३. विज्झ° खे० जै० सं० इ० ॥ ४. विझवें(वे खे०)तु खे० जै० इ० । विज्झतु वा २ सं० ॥ ५. तुरिगाणि वा तिसराणि धा सं० ॥ ६. अडू खे० इ० ॥ ७. रयणावली वा नास्ति खे० जै० सं०॥ ८. कुमारि वा हे २। “तरुणियं कुमारि मज्झिमवयं वा” चू० ॥ ९. वा सा णो वा हे १, २, ३ जै० ला० । वा सा ण वा इ० । “एरिसिगा मम भोतिगा आसि, ण वा एरिसिगा, भणिज्ज वा ण (णं ?) मए समाणं संचिक्खाहि । मणं साएजा कहं मम एताए सद्धिं मेलतो होजा, अहवा सा कण्णा ताहे चिंतेति-एसा मम पडुप्पजेजा" चू०॥ १०. एवं खे० जै० । दृश्यता सू० ३९० टि०१॥ ११. धम्मावो नास्ति हे १, २ इ० ॥ १२. मेहुणधम्म परि सं० खं० हे ३ । मेहुणं धम्म परियरणाए खे० जै० । अत्र चूर्ण्यनुसारेण 'मेहुणं धम्म परि° इति 'मेहुणधम्म परि' इति वा पाठो भाति, वृत्त्यनुसारेण तु मेहुणधम्मपरि° इति पाठो भाति। भाताणमेतं। इंस्थिगाभिलावे सीलमंतादिसलावा। जा एतेहिं सद्धिं मेहणं, अपत्ता पसयति. धूयवियाइणि(णी) पुत्तं, पुत्तवियाइणिं(णी) ओयस्सि ओरालसरीरं, तेयस्सी सूरः, वञ्चसी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy