SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १५४ आयारंगसुत्ते बीए सुयक्खंधे [सू० ४३१वदति वा णो वा वदति, तेण हडं, अण्णेण हडं, तस्स हडं, अण्णस्स हडं, अयं तेणे, अयं उवचरए, अयं हंता, अयं एत्थमकासी। तं तवस्सि भिक्खू अतेणं तेणमिति संकति। अह भिक्खूणं पुब्बोवदिट्ठा ४ जाव णो चेतेजा। ४३१. से भिक्खू वा २ से जं पुण उवस्सयं जाणेजा, तं[जहा-] तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव संताणए। तहप्पगारे उवस्सए णो ठाणं वा सेजं वा णिसीहियं वा चेतेज्जा । __ से भिक्खू वा २ सेजं पुण उवस्सयं जाणेजा तणपुंजेसु वा पलालपुंजेसु वा अँप्पंडे जाव चेतेजा। ४३२. से आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा अभिक्खणं २ साहम्मिएहिं ओवयमाणेहिं णो ओवतेज्जा । ४३३. से आगंतारेसु वा ४ जे भयंतारो उंडुबद्धियं वा वासावासियं वा कप्पं उवातिणित्ता तत्थेव भुजो संवसंति अयमाउसो कालातिकंतकिरिया वि भवति । १. वयइ सं० । “वदति" शी० । “व्रजति" चू० ॥ २. अण्णेण हडं नास्ति सं० ॥ ३. अण्णस्स हडं। खे० जैमू० इ०॥ ४. तेणं ति हे १, २, ३ इ० ला० खं०॥ ५. ससंताणए हे १, २, ३ ला० ख०॥ ६. ठाणं वा ३ चेतेजा हे १, २, ३. इ० ला० । ठाणं वा णिसीहियं वा चेतेज्जा खे० जै० सं० । “तणपुंजा गिहाणं उवरि तणा कया, पलालं वा मंडपस्स उवरिं, हेहा भूमी रमणिज्जा, समंडेहिं णो ढाणं चेतिज्जा, अप्पंडेहिं चेतिज्जा" चू०॥ ७. अप्पंडेहिं जाव खे० जै० हे १, २, ३ इ० ला० । दृश्यतामुपरितनं टिप्पणम् ॥ ८. गोवएज्जा हे १, २ इ० ला० । णो य वतेजा जै० हे ३ । “नावपतेत्" शी० ॥ ९. उदुब सं० हे १, ३ । उब्ब खे० जै०॥ १०. उवातिणावित्ता हे १॥ ११. “सम्प्रति शय्याविधिद्वारमाह कालातिकतोवट्ठाण अमिकत अणमिकता य । वज्जा य महावजा सावज महऽप्पकिरिया य॥५९३॥ शय्या नवप्रकारा भवन्ति, तद्यथा-कालातिक्रान्ता १ उपस्थाना २ अभिक्रान्ता ३ अनमिकान्ता ४ वा ५ महावा ६ सावद्या ७ महासावद्या ८ अल्पक्रिया च ९॥५९३॥...... साम्प्रतमेतासामेव कालातिकान्तादीनां व्याख्यानमभिधित्सुराह उर वासा समतीता कालातीया उसा भवे सेजा। __ सच्चेव उवट्ठाणा दुगुणा दुगुणं अवज्जेत्ता ॥ ५९५॥ ___ ऋतुबद्धे काले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धे काले मासे पूर्ण वर्षाकाले चतुर्मासे पूर्णे यत् तिष्ठति सा कालातिक्रान्ता वसतिः । 'सच्चेव' इत्यादि, या कालमर्यादाऽनन्तरमुक्ता 'ऋतुबद्ध मासो वर्षासु चत्वारो मासाः' इति तामेव द्विगुणां द्विगुणामवर्जयित्वा यत्र भूयः समागत्य तिष्ठन्ति सा उपस्थाना । किमुक्तं भवति ?- ऋतुबद्धे काले द्वौ मासौ वर्षास्वष्ट मासान् अपरिहत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy