SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ३३८] पढमा चूला, पढमे अज्झयण बीओ उद्देसओ। वा जाव रायहाणिंसि वा संखडिं संखडिपडियाए णो अभिसंधारेजा गमणाए । केवली बूया-आयाणमेतं । संखडिं संखडिपडियाए अभिसंधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसज्जायं वा कीयगडं वा पामिचं वा अच्छेजं वा अणिसटुं वा अभिहडं वा आहट्ट दिजमाणं भुंजेज्जा, अस्संजते भिक्खुपडियाए खंड्डियदुवारियाओ महल्लियाओ कुजा, महल्लियदुवारियाओ खुड्डियाओ कुजा, समाओ सेजाओ ५ विसमाओ कुजा, विसमाओ सेजाओ समाओ कुज्जा, पवाताओ सेजाओ णिवायाओ कुजा, णिवायाओ सेजाओ पवाताओ कुजा, अंतो वा बहिं वा कुज्जा उवस्सयस्स हरियाणि छिंदिय २ दालिय २ संथारगं संथारेज्जा, एस खलु भगवया मीसजाए अक्खाए। तम्हा से संजते णियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं १० संखडिपडियाए णो अभिसंधारेज्जा गमणाए । वा आसमंसि वा हे १. जै० । वा भागरंसि वा नेगमंसि वा भासमंसि वा संणिवेसंसि वा हे ३। “गामादी पुव्ववण्णिया" चू०। “आकरः ताम्रादेरुत्पत्तिस्थानम् , द्रोणमुखं यस्य जल-स्थलपथावुभावपि, निगमा वणिजस्तेषां स्थानं नैगमम् , आश्रमं यत् तीर्थस्थानम् , राजधानी यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र प्रभूतानां भाण्डानां प्रवेश इति" शी०, एतदनुसारेण पाठक्रमाङ्गीकरणे आगरंसि वा दोणमुहंसि वा नेगमंसि वा आसमंसि वा रायहाणिसि वा संणिवेसंसि वा इति पाठोऽत्र संभवेत् ॥ १. आययणमेयं शीपा०॥ २. जायं हे १, २, ३। तुलना- दशवै० ५।१।७० ॥ ३. असं हे १, २, ३। अस्संजए से भिक्खु जै०॥ ४. खुडियाओ दुवारियाओ महल्लियाओ कुज्जा, महल्लियाओदुवा इ० । “खुड्डिया[मो?] दुवारियातो मह० प्रकाश प्रवात-अवकाशार्थ बहुयाण, महल्लियाओ दुवारियाओ खुड्डियाओ सुसंगुप्तणिवाताथै थोवाणं" चू०। दृश्यतां शय्यैषणाध्ययने प्रथमोद्देशके सू०४१६॥ ५. कुज्जा नास्ति खे० खं० जै० सं० विना । “अंतो वा बाहिं वा हरिया छिदिय छिदिया दालिय त्ति कुसा खरा पितॄत्ता संथरंति" चू० । “अन्तः-मध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात् , संस्तारकं वा संस्तारयेत्" शी०॥ ६. उवस्सगस्स खे० । उवसग्गस्स सं० । उवासगस्स जै०॥ ७. संथ हे १.२. ला.॥ ८. एस खलु भगवया मो मीसजाए जैमू० । एस विलुगयामो सिज्जाए जैसं० । एस विलुगगयामो मीसजाए खे० इ० । 'एस विलुगगयामो मीसजाए' पाठान्तरम् संटि० । एस विलुगगयामो सिज्जाए खं० । एस विलुंगयामो सिजाए हे १। एस विलुंगतामो सजाए हे ३ । एसा विकुलगता मो सेज्जाए हे २. ला० । “गृहस्थश्चानेनाभिसन्धानेन संस्कुर्यात्-यथा एष * साधुः शय्यायाः संस्कारे विधातव्ये खलु भगवया मीसज्जाए (विलुंगयामो शीखं०२ विना) त्ति निर्ग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदिति" शी0। “एस खलु भगवया० एवं आहाकम्म-मिसजातदोसा" चू०॥ ९. संखडि नास्ति खे० जै० सं०। दृश्यता सू० ३४०, ३४८, सू०३३८ टि.६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy