SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ११० आयारंगसुत्ते बीए सुयश्खंधे [सू०३३८बहवे समण-माहण-अतिहि-किवण-वणीमए एगातो उक्खातो परिएसिज्जमाणे दोहिं जाव संणिहिसंणिचयातो वा परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरगयं जाव णो पडिगाहेजा। अह पुण एवं जाणेजा-दिण्णं जं तेसिं दायव्वं, अह तत्थ भुंजमाणे पहाए ५ गाहावतिभारियं वा गाहावतिभगिणिं वा गाहावतिपुत्तं वा गाहावतिधूयं वा सुण्डं वा धातिं वा दासं वा दासिं वा कम्मकरं वा कम्मकरि वा से पुवामेव आलोएन्जाआँउसो त्ति वा भंगिणि त्ति वा दाहिसि मे एत्तो अण्णयरं भोयणजायं ? से सेवं वदंतस्स परो असणं वा ४ आहट्ट दलएज्जा, तहप्पगारं असणं वा ४ सयं वा णं जाएजा, परो वा से देजा, फासुयं जाव पडिगाहेजा। ३३८. से भिक्खू वा २ परं अद्धजोयणमेराए संखडि संखडिपडियाए णो अभिसंधारेजा गमणाए। से भिक्खू वा २ पाईणं संखडिं णचा पडीणं गच्छे अणाढायमाणे, पडीणं संखडिं णचा पाईणं गच्छे अणाढायमाणे, दाहिणं संखडिं णचा उदीणं गच्छे अणाढायमाणे, उदीणं संखडि णच्चा दाहिणं गच्छे अणादायमाणे। जत्थेव सा संखडी सिया, तंजहा- गामंसि वा णगरंसि वा खेडंसि वा कब्बडंसि वा मंडंबंसि वा पट्टणंसि वा दोणमुहंसि वा आगरंसि वा आसमंसि वा संणिवेसंसि १. अत्र यद्यपि सर्वासु प्रतिषु वणीमएसु इति पाठ उपलभ्यते तथापि पूर्वापरानुसन्धानेन वणीमए इति पाठः समीचीन इति मत्वा स एवास्माभिर्मूले निवेशितः। “तदेवंभूतेषु नानाप्रकारेषु प्रकरणेषु सत्सु तेषु च यदि यः कश्चिच्छ्रमण-ब्राह्मणा-ऽतिथि-कृपण-वणीमगादिरापतति तस्मै सर्वस्मै दीयत इति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकं न गृह्णीयातू" शी०॥ २. पुन्वमेव सं०॥ ३. आलोए-खे. जै० । “मालोएजा आलविजा" चू०। “आलोकयेत् पश्येत् , प्रभुं प्रभुसन्दिष्ट वा ब्रूयात् ।" शी०॥ ४. आउसि त्ति खे०। आउसे त्ति जै०। "आयुष्मति ! भगिनि ! इत्यादि शी०॥ ५. भगिणी वि खं० जै० विना। एवमग्रेऽपि प्रत्यन्तरेषु ज्ञेयम् ॥ ६. यद्यपि खे० सं० जैमू० विना संखडि णचा संखडिपडियाए इति पाठः सर्वासु प्रतिषु दृश्यते तथापिणचा'पदरहितः संखडि संखडिपडियाए इति पाठः पुनरप्यत्रैव वारत्रयं दृश्यते इति स एव पाठः पूर्वापरानुसन्धानेनास्माभिर्मूले स्वीकृतः। “सङ्खडिः, तां ज्ञात्वा तत्प्रतिज्ञया नाभिसन्धारयेत् , ''तत्रैतेषु स्थानेषु सङ्खडिं ज्ञात्वा सङ्खडिप्रतिज्ञया न गमनमभिसन्धारयेत् ,... दर्शयति-संखडिं संखडिपडियाए ति, “सा पुरःसङ्खडिः पश्चात्सङ्खडिर्वा भवेत् , 'सर्वो सङ्खडिं सङ्घडिप्रतिज्ञया नोऽभिसन्धारयेत्” शी०॥ ७. गच्छे, अवरं संखडि णचा खं. जै०॥ ८. संखडि सं0 जै० हे १। संखडिं खे०॥ ९. मडंबंसि वा नास्ति सं०॥ १०. वा आसमंसि वा सण्णिवेसंसि वा खं०। वा आगरंसि वा संणिवेसंसि वा खे०। वा भागरंसि वा संणिवेसंसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy