SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ११२ आयारंगसुत्ते बीए सुयक्खंधे [सू० ३३९३३९. एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सबढेहिं समिते सहिते सदा जैए ति बेमि। ॥ पिण्डैषणाध्ययनस्य द्वितीय उद्देशकः समाप्तः ॥ [तईओ उद्देसओ] ५ ३४०. से एगतिओ अण्णतरं संखडिं असित्ता पिबित्ता छड्डेज वा, वैमेज वा, भुत्ते वा से णो सम्मं परिणमेजा, अण्णतरे वा से दुक्खे रोगातंके समुप्पज्जेज्जा । केवली बूया आयाणमेतं। इह खलु भिक्खू गाहावतीहिं वा गाहावतीणीहिं वा परिवायएहिं वा परिवाइयाहिं वा एगझं सद्धिं सोंड पाउं भो वतिमिस्सं हुरत्था वा उवस्सयं पडिलेहमाणे णो लभेजा तमेव उवस्सयं सम्मिस्सीभाव१० मावजेजा, अण्णमणे वा से मते 'विप्परियासियभूते इत्थिविग्गहे वा "किलीबे वा, तं "भिक्खु उवसंकमित्तु बूयाआउसंतो समणा ! अहे आरामंसि वा अहे उवस्सयंसि वा रातो वा वियाले वा गाँमधम्मनियंतियं कट्टु रहस्सियं १. एवं खं० सं० हे ३. शी० । “एतं खलु तस्स भिक्खुस्स बितिया पिंडेसणा समत्ता" चू०। "एवं तस्य भिक्षोः सामग्र्यं - सम्पूर्णता भिक्षुभावस्य यत् सर्वथा सङ्घडिवर्जनमिति।" शी। दृश्यता सू० ३३४ ॥ २. जएज्जासि त्ति हे १, २, ३. ला० इ० । दृश्यतामुपरितनं टिप्पणम् ॥ ३. अण्णतरिं हे १, २, ३. ला०। “अन्यतरां काञ्चित्" शी०॥ ४. “भत्तं असित्ता" चू०। "आस्वाद्य भुक्त्वा " शी०॥५. घमेज्ज वा नास्ति हे १. २. इ० ला. शी.। “छडी वोसिरावणिता, वमणं वमणमेव" चू०॥ ६. परियाएहिं खं० हे २. ला० इ०। परियावाएहिं हे १। परियाएहिं वा परियाइयाहिं वा सं०। “परिवाया कावालियमादी, परिवातियाओ तेसिं चेव: भोतियो वासु-गिम्हगमादीसु संखडीसु पिबंति, अगारीओ वि माहिस्सर-मालवगउज्जेणीसु एगझं एगवत्ता एगचित्ता वा सद्धं मिलिता वा सो(सों)डं विगडं चेव पिबंति, पादुः प्रकाशने, प्रकाशं पिबंति" चू० । “परिव्राजकैः परिव्राजिकामिर्वा सार्धम् एकध्यम(यम् शीखं०२ विना) एकवाक्यतया सम्प्रधार्य" शी० ॥ ७. “हुरत्था वा बहिर्वा" शी० । “हुरत्था णाम बाहिं "चू०॥ ८. अण्णमाणे हे १, २, ३। “अण्णमणो णाम ण संजतमणो" चू०॥ ९. विप्परियासभूतो णाम अचेतो" चू०॥१०. किलियब्वे हे २. ला० किलव्वे हे १, ३॥ ११. भिक्खू खे० जै० सं०। "तं भिक्षुम्" शी०॥ १२, १३. अधे हे १, २, ३॥ १४. गामधम्मणियंतियं ति कटु हे २. इ० । गामणियंतियं कण्हुइ रहस्सितं चू० शीपा० । “गामणियंतियं गाममन्भासं, कण्हुइ रहस्सितं कम्हिति रहस्से उच्छुअक्खाडे वा अन्नतरे वा पच्छण्णे, मिहु रहस्से सहयोगे च, पतियरणं पवियारणा, [पबियारणाए आउट्टामो कुर्वीमो” चू० । “प्रामधर्मेः विषयोपभोगगतैर्व्यापारैर्नियन्त्रितं कृत्वा, तद्यथा-मम त्वया न विप्रियं विधेयम् , प्रत्यहमहमनुसर्पणीयेति। एवमादिभिर्नियम्य, प्रामासन्ने वा कुत्रचिद् रहसि, मिथुनं-दाम्पत्यम्, तत्र भवं मैथुनम्-अब्रह्मेति, तस्य धर्माः-तद्गता व्यापाराः,तेषां पवि(रि शीखं०२ विना)यारणा-आसेवना,तया 'आउटामो 'त्ति प्रवर्तामहे" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy