SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १०७ ३३२] पढमा चूला, पढमे अज्झयणे पढमो उद्देसओ। ३३१. से भिक्खू वा २ जाव पविढे समाणे से जं पुण जाणेज्जा असणं वा ४ अस्सिपडियाए एगं साहम्मियं समुद्दिस्स पाणाई भूताई जीवाइं सत्ताई सैमारंभ समुद्दिस्स कीतं पामिचं अच्छेजं अणिसटुं अभिहडं आहट्ट चेतेति, तं तहप्पगारं असणं वा ४ पुरिसंतरकडं वा अपुरिसंतरकडं वा बहिया णीहडं वा अणीहडं वा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा आसेवितं वा ५ अणासेवितं वा अफासुयं जाव णो पडिगाहेजा। एवं बहवे साहम्मिया एगं साहम्मिणिं बहवे साहम्मिणीओ समुद्दिस्स चत्तारि आलावगा भाणितव्वा । ___३३२. [१]. से भिक्खू वा २ जाव पविढे समाणे से जं पुण जाणेजा असणं वा ४ बहवे समण-माहण-अतिहि-किवण-वणीमए पगणिय पगणिय समुदिस्स १० पाणाई जाव सत्ताई समारंभ आसेवियं वा अणासेवियं वा अफासुयं अणेसणिज ति मण्णमाणे लाभे संते जाव णो पडिगाहेजा। [२]. से भिक्खू वा २ जाव पविढे समाणे से जं पुण जाणेज्जाअसणं वा ४ बहवे समण-माहण-अतिहि-किवण-वणीमए समुद्दिस्स पाणाई ४ जाँव आहट्ट "चेतेति, तं तहप्पगारं असणं वा ४ अपुरिसंतरकडं अबहिया णीहडं १५ अणत्तट्ठियं अपरिभुत्तं अणासेवितं अफासुयं अणेसणिजं जाव णो पडिगाहेजा।। अह पुण एवं जाणेजा पुरिसंतरकडं बहिया णीहडं अत्तट्ठियं परिभुत्तं आसेवितं फासुयं एसणिज जाव पडिगाहेजा। १. अस्संपडियाए खं० हे १, २. ला. इ० । “अस्सिपडियाए, अस्मिन् साधुं एगं प्रतिज्ञाय प्रतीत्य वा” चू० । “अस्सं(स्सिं शीखं० १, २. शीजै०)पडियाए त्ति न विद्यते स्वं द्रव्यमस्य सोऽयमस्वो निर्ग्रन्थ इत्यर्थः, तत्प्रतिज्ञया" शी०॥ २. समारंभं जै० हे ३॥ ३. अबहिया नीहर्ड खं० इ०॥ ४. °म्मिणि[या जै०]ओ खे० जै०॥ ५. समणा माहणा अ° खे० जै० । समणमाहणा भ° सं० । समणे माहणे अ° हे १, २, ३ ॥ ६. पाणाइं भूयाई जीव (जीवाइं?) सत्ताई भासे° सं० । पाणाई जाव सत्ताइं मासे खे० जै०। पाणाई जाव सत्ताई समारब्भ मासे हे १, २, ३. ला० इ०। “प्राण्या(णा)दीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितम्" शी०॥ ७. जाणे खे० सं० हे २॥ ८. समणमाहणा अ° सं० हे १. २.३। तुलना-दशवै० ५।२।१०॥ ९. पाणाई भूयाई जाव सं०॥ १०. जाव सं(= समारब्भ) भाहदु हे १। “प्राणादींश्च समारभ्य यावदाहृत्य” शी०॥ ११. चेइयं तह सं०। चेतितं तह खे० जै० हे १, हेमू० २। चेतिते तं तह° खं०। “कश्चिद् गृहस्थो ददाति, तत् तथाप्रकारमशनाद्यपुरुषान्तरकृतमबहिर्निर्गतम्" शी०॥ १२. कडं वा अब सं० ख०। कडं बहिया अनीहडं हे २, ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy