SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १०६ ५. १० आयारंगसुते बीए सुयक्खंधे [सू० ३२७ ३२७. से भिक्खू वा २ गाहावतिकुलं जाव पेविसित्तुकामे णो अण्ण उत्थिएण वा गारत्थिएण वा परिहारिओ व अपरिहारिएण सद्धिं गाहावतिकुलं पिंडवायपडियाए पविसेज्ज वा णिक्खमेज्ज वा । ३२८. से भिक्खू वाँ २ बहिया वियारभूमिं व विहारभूमिं वा णिक्खममाणे वा पविसमाणे वा णो अण्णउत्थिएण वा गारत्थिएण वा परिहारिओ वो अपरिहारिएण सद्धिं बहिया वियारभूमिं वा विहारभूमिं वा णिक्खमेज्ज वा पविसेज वा । ३२९. से भिक्खू वा २ गामाणुगामं दृइजमाणे णो अण्णउत्थिएण वा गाँरत्थि वा परिहारिओ अपरिहारिएण व सद्धिं गामाणुगामं दूइज्जेज्जा | ३३०. से भिक्खू वा २ जाव पविट्ठे समाणे णो अण्णउत्थियस्स वां गारत्थियस्स वा परिहरिओ अपरिहारियस्स वा असणं वा ४ देजा वा अणुपदेज्जा वा । १. पविसितुंकामे खं० । पविसिंतुकामे खे० । पविसितुकामे हे १, २, ३. इ० विना ॥ २. वा नास्ति खे० जै० हे १ । वाशब्दरहितस्य पाठस्य प्राचीनासु प्रतिषु प्राचुर्येण प्रयोगदर्शनाद् वाशब्दरहित एव परिहारिओ अपरिहारिएण सद्धिं इति सूत्रपाठः पुरातनकाले प्रचलित आसीदिति भाति, दृश्यतां सू० ३२८, ३२९, ३३० । तुलना - " जे भिक्खू अण्णउत्थिएण वा गारत्थिएण वा परिहारिओ [वा - प्र० ] अपरिहारिएण सद्धिं गाहावतिकुलं पिंडवातपडियाए णिक्खमति वा पविसति वाजे भिक्खू अण्णउत्थिए वा गारत्थिएण वा स ( ? ) परिहारिओ अपरिहारिएण सद्धिं बहिया विहारभूमिं वा वियारभूनिं वा क्खिमति वा पविसति वा जे भिक्खू अण्णउत्थिएण वा गारत्थि एण वा परिहारिओ [वा – प्र० ] अपरिहारिएहिं सद्धिं गामाणुगामं दूतिज्जति" इति निशीथ सूत्रे द्वितीयोद्देशके, अत्र चूर्णिः - " अन्यतीर्थि काश्चरक - परिव्राजक शाक्या ऽऽजीवक- वृद्धश्रावकप्रभृतयः, गृहस्था मरुगादिभिक्खायरा । परिहारिओ मूलत्तरदोसे परिहरति । अहवा मूलूत्तरगुणे धरेति आचर तीत्यर्थः । तत्प्रतिपक्षभूतो अपरिहारी, ते य अण्णतित्थिय-गिहत्था । णो कप्पति भिक्खुस्सा गिहिणा अहवा वि अण्णतित्थीणं । परिहारियस्स अपरिहारिएण सद्धिं पविसिउं जे ।। १०८० ॥" इति सभाष्यायां निशीथ चूर्णो द्वितीयोद्देशके, पृ० ११८ ॥ ३. वा २ नास्ति खे० सं० । ४. वा बहिया विहार' खे० सं० ॥ ५. वा नास्ति खे० जै० इ० हे १, २, ३. ला० । किन्तु हे १. ला० मध्ये अपरिहारिएण वा इति पाठो विद्यत इति ध्येयम् । दृश्यतां सू० ३२७, ३२९, ३३० ॥ ६. भूमिं पविसेज्जा णिक्खमेज्जा वा २ सं० । 'भूमिं वा विहारभूमिं वा पविसेज वा णिक्खमेज वा इ० । “ तैः सह न प्रविशेत् नापि ततो निष्क्रामेदिति ” शी० ॥ ७. गारत्थे हे १, २. ला० ॥ ८. वा नास्ति हे १, २, ३. ला० इ० विना । दृश्यतां सू० ३२७, ३२८, ३३० ॥ ९. वा नास्ति खं० ॥ १०. अत्र प्रतिष्वेवंविधाः पाठा उपलभ्यन्ते- 'रिओ अपरिहारियस्स असणं खे० जै० सं० खं० हे ३, अयं पाठः प्राचीनो भाति, दृश्यतां सू० ३२७ टिप्पणम् । रिओ वा अपरिहारियस्स असणं इ० । रिओ वा अपरिहारियस्स वा असणं हे १, २. ला० । दृश्यतां सू० ३२७, ३२८, ३२९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy