SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आयारंगसुते बीए सुयक्खंधे [सू० ३३३ ३३३. से भिक्खू वा २ गाहावतिकुलं पिंडवातपडियाए पंविसित्तुकामे से जाई पुण कुलाई जाणेज्जा - इमेसु खलु कुलेसु णितिए पिंडे दिज्जति, णितिए अंग्गपिंडे दिज्जति, णितिए भाँए दिज्जति णितिए अवड्ढभाए दिज्जति, तहपगाराई कुलाई णितियाइं णितिउमाणाई णो भत्ताए वा पाणाए वा पविसेज्ज ५ वा णिक्खमेज्ज वा । १०८ १० ३३४. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वड्डेहिं समिते सहिते सदा जए त्ति बेमि । ॥ आचारस्य द्वितीयश्रुतस्कन्धे पिण्डैवणाध्ययनस्य प्रथमोद्देशकः समाप्तः ॥ [ बीओ उद्देसओ] ३३५. से भिक्खू वा २ गाहावतिकुलं पिंडवातपडियाए अणुपविट्ठे समाणे से ज्जं पुण जाणेज्जा, असणं वा ४ अट्ठमिपोसहिएसु वा अद्धमासिएसु वा मासिएस वा दोमासिएसु वा तेमासिएस वा चाउमा सिएस वा पंचमासिएसु वा छम्मासिएसु वा उंऊसु वा उदुसंधीसु वा उदुपरिट्टेसु वा बहवे समण-महिणअतिहि-किवण-वणीमगे एगातो उक्खातो परिए सिजमाणे पेहाए, दोहिं उक्खाहिं १. पविसिकामे सं ० हे १, २, ३. ला० ॥ २. अग्गे दिज्जति खे० जै० सं० खं० । “भग्गपिंडो अग्गभिक्खा " चू० । " अग्रपिण्डः शाल्योदनादेः प्रथममुद्धृत्य भिक्षार्थे व्यवस्थाप्यते सोऽग्रपिण्डः” शी॰॥ ३. " भाओ भत्तट्ठो, अवडुभातो अद्धभत्तट्ठो, तस्सद्धं उवद्धभातो " चू० । “ नित्यं भागः - अर्धपोषो दीयते, तथा नित्यमुपार्श्वभागः - पोषचतुर्थभागः " शी० ॥ ४. नियोमाणाइं खे० जै० । “अण्णेसिं दिज्जमाणे उ ( भो प्र०) माणं, अह दोह विदेति ता अपणो सिं उमाणं, पच्छा धन्नं रंधेति, अह बहुतरं तो छक्कायवहो, तम्हा सपक्खपरपक्खो - माणाई वजेजा " चू० । “निइउमाणाई ति नित्यं उमाणं ति प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि, -" नित्यलाभात् तेषु स्वपक्षः - संयतवर्गः, परपक्षः - अपरभिक्षाचरवर्ग : सर्वो भिक्षार्थी प्रविशेत्” शी० ॥ ५. एवं खे० जै० सं० खं० । “ एतं खलु एवं परिहरता पिंडेसणागुणेहिं उत्तरगुणसमग्गता भवति " चू० । “ एतदिति यदादेरारभ्योक्तम्" शी० । दृश्यतां सू० ३३९, ३४७, ३५१, ३५८, ३६४, ३७२, ३८९, ३९८, ४०६, ४११, ४२६, ४४२, ४६३, ४८३, ५०३, ५१९, ५३२, ५५२, ५८०, ६०१, ६०६, ६२०, ६३६, ६४०, ६४४, ६६८, ६८८, ७२९, ७३२॥ ६. स्कन्धस्य खे० जै० सं० ॥ ७. 'पिण्डेषणा'प्रथमेऽध्ययने हे १, २. इ० ॥ ८. चउ° हे १, २, ३. इ० ॥ ९. उदुएस खे० खं० । उत्सु जै० । उऊसु वा नास्ति सं० श० । “उदुसु सरतादिसु " चू० ॥ १०. माहण नास्ति खे० सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy