SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ नवमे अज्झयणे तईओ उद्देसओ । [ तईओ उद्देसओ] २९३. तेणफास सीतफासे य तेउफासे य दंसमसगे य । अहियासते सैया समिते फासाई विवरूवाई ॥ ८० ॥ २९८] २९४. अँह दुच्चरलाढमचारी वज्जभूमिं च सुब्भभूमिं च । पंतं सेज्जं सेविंसु औसणगाई चैव पंताई ॥ ८१ ॥ २९५. लोढेहिं तस्सुवसग्गा बहवे जाणवया लूँसिंसु । अह लूहदेसिए भत्ते कुकुरा तत्थ हिंसिंसु णिवतिंसु ॥ ८२ ॥ २९६. अप्पे जणे णिवारेति सणए सुणए डसमाणे । छुच्छुकारेंति तु समणं कुक्कुरा दसंतु त्ति ॥ ८३ ॥ २९७. ऐलिक्खए जॅणे भुज्जो बहवे वज्जभूमि फँरुसासी । लैंडिंगहाय णालीयं समणा तत्थ एवं विहरिंसु ॥ ८४ ॥ २९८. एवं पि तत्थ विहरंता पुट्टपुव्वा अहेसि सुणएहिं । संलुंचमाणा सुणएहिं दुच्चरगाणि तत्थ लाढेहिं ॥ ८५ ॥ १. "" । " तणफास इत्यादि " शी० ॥ २. सता खे० जै० ॥ ३. “ अति (ध) दुच्चरलाढचारी । अध इति अणंतरे" चू० 'अह दुच्चर इत्यादि " शी० ॥ ४. पंतं सेज्जं सेवित्था आसणाई पि चेव पंताणि चू० ॥ ५. आसणगा (या खे० जै० )णि खे० जै० सं० खं० ॥ ६. “ एरिसेसु सयणआसणेसु वसमाणस्स लाढेसु ते उवसग्गा बहवे जाणवता आगम्म" चू० शीखं० २ । " लाढेहिं इत्यादि " शीखं० १, जै० ॥ ७ लुसिंसु खं० । कट्टमुट्ठिप्पहारादीएहि उमंगे ( मग्गे ) हि य लूसेंति । एगे आहु - दंतेहिं खायंते त्ति" चू० ॥ ८. लुक्खदे° खं० हे १, २, ३ ला० ॥ ९. अप्पे ऊ (ज ?) णे णिवारेति चू० । “ अप्पे इत्यादि ” शी० ॥ १०. “ लूमणगा जं भणितं होति त (भ) क्खणगा, भसंतीति भसमाणा जे वि णाम ण खायंति ते वि छच्छुक्का (क प्र०) रेंति भहंसु भाहंसु त्ति आहणेत्ता केति चोरं चारिथं तिच “ लाढेसु इत्यादि ' "लूस हिंसा (लूसइंसु ?) माण के पदो से " चू० ॥ ११. करेंति हे १, २, ३. ला० इ० ॥ १२. आहंतुं खं० सं० इ० विना । " भगवन्तं हत्वा तत्प्रेरणाय सीत्कुर्वन्ति " शी० ॥ १३. "एलिक्खए इत्यादि " शी० ॥ १४. जो खे० जै० है १ । जणा खं० ॥ १५. भूमिं खे० जै० ॥ १६. “ फरसं आ (अ) संति फरुसासिणो, फरुसा वा आसी अतिक्कतकाले " चू० ॥ १७. लट्ठी गहाय नालीय चू० ॥ १८. एवं खेसं० ॥ १९. “ एवं पि इत्यादि । " शी० ॥ २०. दुच्चराणि खं० सं० हे १ । दुच्चराई हे २, ३. इ० ला० । " दुक्खं चरिजंति दुच्चरगाणि गामादीणि वक्सेसं " चू० 1 " दुश्चराणि प्रामादीनीति " शी० ॥ Jain Education International For Private & Personal Use Only ९७ ५ १० www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy