SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते पढमे सुयक्खंधे [सू० २९९. २९९. 'णिधाय डंडं पाणेहिं तं वोसन्ज कायमणगारे। अंह गामकंटए भगवं ते अधियासए अभिसमेचा ॥८६॥ . ३००. णाओ संगामसीसे वाँ पारए तत्थ से महावीरे। एवं पि तत्थ लाढेहिं अलद्धपुन्वो वि एगदा गामो ॥ ८७॥ ३०१. उवसंकमंतमपडिण्णं गाँमंतियं पि अंपत्तं । पडिणिक्खमित्तु लूसिंसु ऍत्तातो परं पैलेहि त्ति ॥ ८८॥ ३०२. हैतपुव्वो तत्थ डंडेणं अदुवा मुट्ठिणा अँटु फलेणं । अँदु लेलुणा कवालेणं हंता बंता बहवे 'कंदिसु ॥ ८९॥ ३०३. "मंसूणि छिण्णपुव्वाइं उँट्ठभियाए एगदा कायं । परिस्सहाई 'लुचिंसु अदुवा पंसुणा अवकरिंसु ॥९०॥ ३०४. उच्चालइय णिहाणिंसु अदुवा आसणाओ खलइंसु । वोसट्टकाए पणतासी दुक्खसहे भगवं अपडिण्णे ॥ ९१॥ १. “निधाय इत्यादि" शी० । "णिहाय इत्यादि" शीखं० २॥ २. तं कायं वोसनमणगारे खे० जै० सं० खं० हे ३ । नायं पाठचूर्णौ। “तच्छरीरमप्यनगारो व्युत्सृज्य" शी०॥ ३. अदु खे० जै० सं०। अध चू०। “अथ ग्रामकण्टकान" शी०॥४. व खे० सं० ख०। णाओ संगामसीसे वा चू० । “णाओ इत्यादि" शी०॥ ५. तता खे० सं० ख०। तत्थ विहरतो ण लद्धपुग्वो चू०॥ ६. “उवसंकमत इत्यादि" शी० ॥ ७. गामनियंतिभपत्तं अपडि खं० । "गामणियंतियं गामन्भासं, ते लाढा पडिनिक्खमेतु लूसेंति "एतो परं पलेहिं ति" चू०॥ ८. अप्पत्तं हे १, २, ३. ला० । य पत्तं जै०। पत्तं इ०। चूर्णी नास्त्ययं पाठः । “ग्रामान्तिकं प्राप्तमप्राप्तमपि (प्राप्तमपि शीखं० १)" शी० ॥ ९. लूसींसु इ० हे ३॥ १०. एताओ हे २, ३. ला० । तेतातो इ०॥ ११. पलेहिं ति हे २. ला० इ० विना। 'हिं ति' हि त्ति' उभयथा चू०॥ १२. “हयपुन्वो इत्यादि" शी० ॥ १३. अहवा हे ३ ला० इ०॥ १४. खे० चू० विना-अदु कुंताइफलेण सं० । अदु कुन्तिफलेणं खं० । अदु कुंतेण फलेणं जै० । मह कुंताइ(दि ला०, ति इ०)फलेणं हे १, २, ३. ला० इ० । “अदुवा भ(मुट्ठिणा अदु फलेणं दंडो मुट्ठी कंठं, फलं चवेडा" चू०। “दण्डेनाथवा मुष्टिनाऽथवा कुन्तादिफलेन" शी०॥ १५. अह हे २, ३। अध चू०॥ १६. "कंदंति जं भणितं वाहरंति" चू०॥ १७. मंसूणि पुष्वछिण्णाई सं०। “अन्नेहि पुण मंसूणि छिन्नपुव्वाणि, केयि थूमा तेणं उभंति धिक्कारेंति य" चू०। “मंसूणि इत्यादि, मांसानि च तत्र भगवतश्छिन्नपूर्वाणि एकदा कायमवष्टभ्य आक्रम्य" शी० । अत्र मंसूणि श्मश्रूणि इत्यर्थो भाति। १८. उट्ठ(टुं हे १, २)भिया एगदा हे १, २, ३.इ० ला० । दृश्यतामुपरितनं टिप्पणम् ॥ १९. परीसहाणि(हा णि?)लुंचीसु चू०॥ २०. लुचिसु खं० ॥ २१. अहवा हे १, २, ३. ला०॥ २२. यवकरिंसु इ० । इ० चू० विना उपकरिसु। "अथवा पांसुना अवकीर्णवन्तः" शी०॥२३. उच्चालइता चूछ । “उच्चालइभ इत्यादि" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy