SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ २८७] नवमे अज्झयणे बीओ उद्देसओ २८२. संबुज्झमाणे पुणरवि सिंसु भगवं उद्याए । णिक्खम्म एगया राओ बँहिं चक्कमिया मुहुत्तागं ॥ ६९॥ २८३. संयणेहिं तस्सुवसग्गा भीमा आसी अणेगरूवा य । संसप्पगा य जे पाणा अंदुवा पक्खिणो उवचरंति ॥ ७० ॥ २८४. अंदु कुचरा उंवचरंति गामरक्खा य सत्तिहत्था य । अंदु गामिया उवसग्गा इत्थी एगतिया पुरिसा य ॥ ७१॥ २८५. इहलोइयाई परलोइयाइं भीमाई अणेगरूवाई । अवि सुभिदुब्भिगंधाई सद्दाइं अणेगरूवाई ॥७२॥ २८६. अँधियासए सया समिते फाँसाइं विरूवरूवाई। अरति रति अभिभूय "रीयति माहणे अबहुवादी ॥७३॥ २८७. स जणेहिं तत्थ पुच्छिसु एगचरा वि एगदा रातो।। अवाहिते कसाइत्था पेहमाणे सैंमाहिं अपडिण्णे ॥७४॥ १. "संबुज्झमाणे पुणरावि......"ण पडिसेहाते, ण पज्झायति, ण णिद्दापमादं चिरं करेति।" चू०। “संबुज्झमाणे इत्यादि" शी०। २. आसंसु खे० जै० सं०। भासीसु इ०॥ ३. बहि खे० जै० खं० हे १. इ०॥ ४. चक्कमिया(ता हे १) खे० हे १। चंकमिया(त्ता इ०) खं० इ०। चंकमित हे २। चक्कमित्त हे ३। चूर्णी क्वचित् प्रतौ चक्कमिया क्वचित् चक्कम्मिया॥ ५. सयणेस चू०। "सयणेहिं इत्यादि।......"शयनानि आश्रयस्थानानि, तेषु तैर्वा" शी०॥ ६. तत्थुव° खे० जै० सं० ला०। “ तस्सेति तस्स छउमत्थकाले अरुहतो" चू०। “तस्य भगवतः" शी० ॥ ७. अदुवा जे पक्खिणो खे० जै० सं० ला० हे ३॥ ८. अदुवा हे २,३॥ अदु कुवाराउ उव खं० । “अदु इत्यादि" शी०॥ ९. उवचरिंसु चू०॥ १०. अह हे २. इ० । अद गामिता....."गामा जाता गामिता,....."अहवा गामधम्मसमत्था" चू। “अथ ग्रामिका प्रामधर्माश्रिताः" शी०॥ ११. पुरिसो वा हे १, २, ३. ला.। "काचित् स्त्री....... उपसर्गयति पुरुषो वेति" शीखं० २॥ १२. “इहलोइयाई इत्यादि तथा अहियासए इत्यादि" शी० ॥ १३. महियासए सया सहिते इति मंता भगवं अणगारे चूपा०॥ १४. सहिए चू० । समिते चूपा। समिति खं०॥ १५. फासाई पि विरूव चू०॥ १६. अरति रति [रखे.1 अभि खे० जै० खं०। अरइ रइ अभि सं०। अरतिरतिं च अभिभूत चू०॥ १७. रीयती हे २, ३. ला० इ० ॥ १८. “एवं गुत्तागुत्तेसु सयणेहिं तत्थ पुग्छिसु एगचरा वि एगदा राओ एगा चरंति एगचरा उब्भामियाओ उब्भामगं पुच्छंति.."अहवा दो वि जणाइं आगम्म पुच्छंति"""", मोणेण अच्छति" चू० । “स ज(य प्र.)णेहिं इत्यादि, स भगवान्..."जनैः लोकैः पृष्टः"तूष्णींभावमभजत् । तथा उपपत्याद्या अप्येकचरा'."एकदा.."पप्रच्छुः" शी.॥ १९. “अवाहिते कसाइत्थ पुच्छिज्जतो वि वायं ण देइ त्ति काउणं रुस्संति पिटंति" चू०॥ २०. समाहि अपडिले खे०। समाहियपडिण्णे जै०। समाहिऽपडिण्णे सं० । समाहि पणे इ० । "पेहमाणे समाहिय(म)पडिण्णे, विसयसमासनिरोही जेव्वाणसुहसमाहिं च पेहमाणो विसयसंगदोसे अ पेहमाणो इह परत्थ य अपडिण्णो" चू०। “समाधि प्रेक्षमाणः ''अप्रतिज्ञः” शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy