SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते पढमे सुयक्खंधे [सू० २५८२५८. अंदु पोरिसिं तिरियभित्तिं चक्खुमासज्ज अंतसो झौति। अंह चक्खुभीतसहिया ते हंता हंता बहवे कंदिसु ॥४५॥ २५९. संयणेहिं वितिमिस्सेहिं इत्थीओ तत्थ से परिण्णाय । सागारियं न से सेवे इति से सयं पवेसिया झाति ॥ ४६॥ २६०. जे केयिमे अगारत्था मीसीभावं पहाय से झांति। पुट्ठो वि णाभिभासिंसु गच्छति णाइवत्तती अंजू ॥४७॥ २६१. "णो सुकरमेतमेगेसिं गोभिभासे अभिवादमाणे । हयपुव्वो तत्थ "दंडेहिं लूसियपुवो अप्पपुण्णेहिं ॥४८॥ २६२. फैरिसाइं दुत्तितिक्खाइं अतिअञ्च मुणी परक्कममाणे । आघात-णट्ट-गीताई दंडजुद्धाई मुट्ठिजुद्धाई ॥४९॥ २६३. गढिए मिहुँकहासु समयम्मि णातसुते विसोगे अँदक्खु । एताई से उरालाइं गच्छति गायपुत्ते असरणाए ॥५०॥ १. “अदु पोरिसिमित्यादि" शी० ॥ २. झासि खं० ॥ ३. अध चक्खुभीता(त खेमू०) सधिया खे० ख० । अह चक्खुभीता सहिया सं० हे ३। अह चक्खुभीतसहिता से(ते ?) चू० । "चक्षुःशब्दोऽत्र दर्शनपर्यायः, दर्शनादेव भीताः दर्शनभीताः, सहिता मिलिताः” शी० ॥ ४. “ सयणेहिं इत्यादि" शी० ॥ ५. वीति चू०॥ ६. से तत्थ हे १, २, ३. ला० इ०॥ ७. न सेवे[ति इ०] इति इ० ख० हे १ । “सागारियं ण से सेवे, सागारियं णाम मेहुणं, तं ण सेवति" चू० । “सागारिकं मैथुनं न सेवेत" शी०॥ ८. खं० विना-के इमे खे० जै० सं० हे ३. इ० । केइ इमे हे १, २। जे केतिमे चू०। “जे केति इत्यादि, ये केचन इमे..."अगारस्थाः " शी० ॥ ९. झाती खं० जैमू० सं०॥ १०. पुढे व से अपुढे वा गच्छति णातिवत्तए अंजू चू० । शीलाचार्याणामपि अयं पाठः सम्मतो भाति, तथाहि-पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्तते ध्यानं वा 'अंजु' त्ति ऋजुः" शी०। “णागजुणा तु पढंति -पुट्ठो व सो अपुट्ठो वा णो अणुजाणाति पावगं भगवं" चू०॥ ११. णो सुक(ग खे० जै०). रणमेगेसिं खे० जैमू० सं० । णो सुकरणमेतमेगेसिं चू०। “णो सुकरण शीजै०]मित्यादि, नैतद् वक्ष्यमाणमुक्तं वा एकेषामन्येषां सुकरमेव" शी०॥ १२. णाभिभासे य अभि° सं०। "एतमिति जं नाभिभासते वि(भ?)त्तिमंतेहिं पयत्तेण वि(भि?)वंदिजमाणो" चू० । अभिवादयतो नाभिभाषते" शी०॥ १३. दंडेणं चू०॥ १४. "फरुसाइं इत्यादि" शी०॥ १५. दुतितिक्खाई सं० । “दुतिरिक्खाई...."दुक्खं तितिक्खिज्जति दुतिरिक्खाई" चू० । “दुस्तितिक्षाणि" शी०। १६. “गढिए इत्यादि श्लोकः। 'ग्रथितः' अवबद्धः 'मिथः' अन्योन्यं 'कथासु' स्वैरकथासु, समये वा कश्चिदवबद्धः, तम्, स्त्रीद्वयं वा परस्परकथायां गृद्धमपेक्ष्य....."तान् मिथःकथावबद्धान् मध्यस्थोऽद्राक्षीत्" शी०। “गढिते विधूतसमयं ति गढितं, यदुक्तं भवति बद्धं..."मिहोकहासमयो त्ति..."एवमादी मितु(हु)कहासमतो(यो)। गच्छति णातिवत्तए गह(त?)हरिसे अरत्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy