SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १० २६८] नवमे अज्झयणे पढमो उद्देसओ। २६४. अवि साधिए दुवे वासे सीतोदं अभोचा णिक्खंते । ऍगत्तिगते 'पिहितच्चे से अभिण्णायदंसणे संते ॥५१॥ २६५. पुढविं च आउकायं च तेउकायं च वायुकायं च ।। पणगाइं बीयहरियाई तसकायं च सव्वसो णच्चा ॥५२॥ २६६. एताई संति पडिलेहे चित्तमंताई से अभिण्णाय । परिवज्जियाण विहरित्था इति संखाए से महावीरे ॥ ५३॥ २६७. अंदु थावरा य तसत्ताए तसजीवा य थावरत्ताए । अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥५४॥ २६८. भगवं च एवमण्णेसि सोवधिए हु लुप्पती बाले । कम्मं च सव्वसो णच्चा तं पंडियाइक्खे पावगं भगवं ॥५५॥ अदुढे अणुलोमपडिलोमेसु विसोगे विगतहरिसे अदक्खु त्ति दटुं" चू०। चूर्ण्यनुसारेण गढिते मिहुकहसमयम्मि गच्छति णातिवत्तए अवक्खु इति पाठः स्यादिति सम्भाव्यते। दृश्यतामनन्तरं वक्ष्यमाणं टिप्पणम्॥ १७. मिहकहसमयंमि खेमू जै० । दृश्यतामपरितनं टिप्पणम् । मिधुकहासु समयंमि खं० । मिधो(हो इ०)कहासु समयंमि हे १. इ०। मिर्धकहासु समयंमि हे २, ३. ला०॥ १८. अदक्खू खे० ० । भद्दक्खू हे १,२,३. ला० ॥ १९. णायपुत्तो खं० । णायपुत्तेऽसरणाए खे० जै० सं० । “गच्छतीति अतिक्कमति, णासु(य)पुत्त असरणाए" चू०॥ १. "अवि साही(हि)ए इत्यादि अपि साधिके द्वे वर्षे " शी०। “अवि समधिते दुवे वासे, अध इति अनंतरे,..... अह तेसिं तं अवत्थं णच्चा साधिते दुहे(वे) वासे” चू० ॥ २. सीमोदगं अभुच्चा हे २, ३ ॥ ३. एगत्तगते हे १, २. चू० विना। “एगत्तिगते पिहितच्चा, एगत्तं एगत्ती, एगत्तिगतो णाम ण मे कोति णाहमविक स्सति" चू० । “एकत्वमितो गत इति" शी० । तुलना-सू० ४८२॥ ४. पिहितचा हे २, ३. ला० खेमू० जै० खं० चू० । “यदि वा पिहिता!(र्चा शीखं० २) गुप्ततनुः" शी। "पिहितञ्चा..... पिहिताओ अच्चाओ जस्स भवति पिहितासवः, अच्चा पुश्वभणिता....."भावअच्चीतो वि अप्पसत्थाओ पिहिताओ रागदोसाणिलजाला पिहिता" चू० । पिहितञ्ची (?)॥ ५. "पुढावं च इत्यादि एयाई इत्यादि श्लोकद्वयस्याप्ययमर्थः" शी01 "पुढावं आउं च कंठं" चू०॥ * पणगाणं खं०॥ ६. कार्य खे० जै०॥ ७. °वज्जियाणं सं० ला०। °वजिय हे १॥ ८. संखाते(त हे १) हे १, २, ३ इ० ला० । संखाय चू०॥ ९. अदु थावरा तस खे० जै० सं० इ०। अदुवा थावरा तसत्ताए तसजीवा वि थावरत्ताए चू० । “अदु थावरा इत्यादि, अथ आनन्तर्ये, स्थावराः "सतया. विपरिणमन्ते "चशब्द उत्तरापेक्षया समुच्चयार्थः। तथा त्रसजीवाश्च स्थावरतया" शी०॥ १०. तसा य हे १,३॥ ११. अदुवा सव्व खे सं० हे १, २, ३. ला० । “अदु सव्वजोणिया सत्ता, अदु त्ति अधसद्दा अवभंसो सुहदु(मु?)हउच्चारणत्ता" चू०। “अथवा "सर्वयोनिकाः सत्त्वाः " शी०॥ १२. मण्णेसिं खे० जै० सं० ख० हे १,३. ला०। “भगवं च एवमण्णेसि। च पूरणे, एवमवधारणे, एवं अनिसित्ता, जं भणितं भवति अणुचिंतेत्ता" चू०। “भगवं च इत्यादि.."एवममन्यत"शी०॥ १३. परिया खे०जै०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy