SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ नवमं अज्झणं 'उवहाणसुयं' [पढमो उद्देसओ] २५४. अहासुतं वदिस्सामि जहा से समणे भगवं उट्ठाय । संखाए तंसि हेमंते अहुणा पॅव्वइए इत्था ॥ ४१ ॥ २५५. णो चेविमेण वत्थेण पिहिस्सामि तंसि हेमंते । से पारए आवकहाए ऐतं खु अणुधम्मियं तस्स ॥ ४२॥ २५६. चत्तारि साहिए मासे बहवे पाणजाती आगम्म । अभिरुज्झ कायं विहरिंसु औरुसियाणं तत्थ हिंसिंसु ॥ ४३ ॥ २५७. "संवच्छरं साहियं मासं जं ण रिक्कासि वत्थगं भगवं । अचेलए ततो चाई तं वोसज्ज वत्थमणगारे ॥ ४४॥ १. " महासुयं वदिस्लामि इत्यादि " शी० ॥ २. उट्ठात संखाए खे० जै० खं० । उट्ठाय संखात इ० । उट्ठाय संखाय चू० ॥ ३. अहुणो खे० जै० खं० हे २ ॥ ४. पव्वतिते खे० जै० खं० । पतिए सं० ० ॥ ५. " णो चेविमेण इत्यादि श्लोकः " शी० ॥ ६. एवं खु सं० । एतं खलु हे २. ला०॥ ७. आणु° खे० जै० । 'अणु' ' आणु' उभयथा चू० ॥ ८. चत्तारि साधिते खं० । चत्तारि साधि [ते] चू० । “ चत्तारि इत्यादि श्लोकः " शी० ॥ ९. पाणजाति यागम्म खं० । पाणजातीया आगम्म ला०| पाणजातिया भागम्म खे० जै० सं० । “पाणजाति आगम्म ८८ भमरा मधुकरा य पाणजातीया बहवो आगमिंति. पाणजातीओ आरुज्झ कार्यं विहरंति चू० ।" प्राणिजातयो भ्रमरादिकाः " शी० ॥ १०. अभिरुक्ख खं० ॥ ११. भारुसिताणं खे० जै० खं०। " आरुसियाण तत्थ हिंसेिंसु, अच्चत्थं रुस्सित्ताणं आरुस्सित्ताणं " चू० । आरुष्य तत्र काये णमिति वाक्यालङ्कारे” शीखं० १॥ १२. “संवच्छरं इत्यादि श्लोकः " शीखं० २, " संवच्छरं इत्यादि रूपकम् " शीखं० १, शीजै० ॥ १३. जं ण रिक्कसि व वत्थगं खं० 1 "जं ण रिक्कासि त्ति यन्न त्यक्तवान् भगवान् तत् स्थितिकल्प इति कृत्वा" शी० । “" सो हि भगवं तं वत्थं संवच्छर मेगं अहाभावेण धरितवां, ण तु णिक्कासते, साहियं मासेण साहियं मासं, ज[ण्ण] णिक्कासि तं तस्स खंधं तेण वत्थेण ण रिक्कं आसि । अहवा ण णिक्कासितवं तं वत्थं सरीराओ । अहवा णिर इति पट्टि (यद्धि ?) वत्थतं कासि, वत्थभावो वत्था वा देसीभासाए वा सुत्तभणितीए वा वत्थता, सव्वतित्थगराणं वा तेण अन्नेण वा साहिज्जइ, भगवता तु तं पव्वइयमित्तेण भावतो णिसङ्कं तहा वि सुवण्णवालुगानदीपूर अवहिते कंटए लग्गं दठ्ठे पुणो वि वुच्चइ वोसिरामिं ति" चू० । चूर्ण्यनुसारेणात्र जंण णिक्कासि वत्थतं भगवं इति सूत्रपाठो भाति ॥ Jain Education International For Private & Personal Use Only १० www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy