SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते पढमे सुयक्खंधे [सू० २५१-२५७ २५१. 'भिदुरेसु ण रज्जेज्जा कामेसु बहुतरेसु वि । इच्छालोभं ण सेवेज्जा धुववणं संपेहिया ॥ ३८॥ २५२. सासएहिं णिमंतेजा 'दिव्वमायं ण सद्दहे । तं पँडिबुज्झ माहणे सव्वं नूमं विधूणिता ॥ ३९॥ २५३. सव्वटेहिं अमुच्छिए आयुकालस्स पारए। तितिक्खं परमं णचा विमोहण्णतरं हितं ॥४०॥ ति बेमि । ॥ अष्टम "विमोक्षाध्ययनं समाप्तम् ॥ १. भेउरेसु खे० जै० सं० खं० चू० । “भिदु(भेउ शीखं० १, शीजै०)रेसु इत्यादि श्लोकः, भेदनशीलाः भिदुराः" शी० ॥२. बहुतरेसु चू० । बहुलेसु वि चूपा० शीपा०। “प्रभूततरेष्वपि" शी० ॥ ३. धुवं जै० इ० । “सुहुमरूवे उवसग्गे सूयणीया सुहुमा, वण्णो णाम संजमो, सो य सुहुमो थोवेण वि विराहिजति बालपद्मवत् । सम्म पे(ए-प्र०)हिता समेहिता। पढिजइ य - धुवमन्नं समेहिता थिरसंजमं समपेहिज्ज, सो कहं थिरो? धुव(वो?) अव्वमिचारी। अहवा धुवमन्नं सपेहिया, धुवो मोक्खो, सो य अण्णो संसाराओ, तं सदोहिता" चू०। चूर्ण्यनुसारेण सुहुमं वणं समेहिता इति पाठः, अन्यत्तु पाठान्तरमिति भाति। “वर्णः संयमो मोक्षो वा, सच सूक्ष्मो दुर्विज्ञेयत्वात् । पाठान्तरं वा - धुव(वं प्र०)वनमित्यादि, ध्रुवोऽव्यभिचारी, स चासौ वर्णश्च ध्रुववर्णः, तं संप्रेक्ष्य" शी०। शी० अनुसारेण सुहुमं वणं सपेहिया इति पाठः, धुववण्णं सपेहिया इति तु पाठान्तरं भाति॥ ४. सपेहिता(ता हे १) हे १, २, ३ ॥ ५. “सासएहिं इत्यादि श्लोकः" शी०॥ ६. दिव्वं मायं हे २. इ० जै० । “दिव्वं मातं न सद्दहे,......तं दिव्वमायं ण सरहे । अहवा दिव्वं आयं ण सइहे" चू०॥ ७. पडिबुझे चू०॥ ८. विहूणिया सं० हे १, २. ला० । विधूविया खं० । “सव्वं णूमं विधूणिता...."अहवा नूमं ति दध्वमुच्चति, विविहं धुमिता विधुमिता विमोक्खिय इति" चू०॥ ९. "सम्वट्रेहिं इत्यादि श्लोकः" शी.॥ १०. सप्तमं खे० विना। दृश्यतां पृ० ७१ टि. ६॥११. अध्ययनं खे० जै० सं० इ० । अध्ययनं समत्तं खं० । “सप्तमाध्ययनं विमोक्षायतनं नाम परिसमाप्तम्" चू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy