________________
२३९]
अट्ठमे अज्झयणे अट्ठमो उद्देसओ।। २३१. कैसाए पयणुए किच्चा अप्पाहारो 'तितिक्खए ।
अह भिक्खू गिलाएजा आँहारस्सेव अंतियं ॥१८॥ २३२. जीवियं णाभिकंखेज्जा मरणं णो वि पत्थए ।
___ दुहतो वि ण सज्जेजा जीविते मरणे तहा ॥१९॥ २३३. मज्झत्थो णिजरापेही समाहिमणुपालए ।
अंतो बहिं वियोसज्ज अज्झत्थं सुद्धमेसए ॥२०॥ २३४. जं किंचुवक्कम जाणे आउखेमस्स अँप्पणो ।
तस्सव अंतरद्धाए खिप्पं सिक्खेज्ज पंडिते ॥ २१ ॥ २३५. गामे अदुवा रण्णे थंडिलं पडिलेहिया ।
अप्पपाणं तु विण्णाय तणाई संथरे मुणी ॥ २२ ॥ २३६. अंणाहारो तुवट्टेजा पुट्ठो तत्थ हियासए ।
णातिवेलं उवचरे माणुस्सेहिं वि पुट्ठवं ॥ २३॥ २३७. 'संसप्पगा य जे पाणा जे य उँड्ढमहेचरा ।
भुंजते मंससोणियं ण छणे ण पेमज्जए ॥२४॥ २३८. पाणा देहं विहिंसंति ठाणातो ण वि उब्भमे ।
आसवेहिं विवित्तेहिं तिप्पमाणोऽधियासए ॥२५॥ २३९. गंथेहिं विवित्तेहिं आयुकालस्स पारए ।
पैग्गहिततरगं चेतं दवियस्स वियाणतो ॥२६॥
1. कसाए इत्यादि श्लोकः शी०॥ २. तिउद्दति चू०॥ ३. आहारस्सेव कारणा चू०॥ ४. “जीवियं इत्यादि श्लोकः ।" शी० ॥५. “ मज्झत्थो इत्यादि श्लोकः" शी०। ६. जं किंचि उव चू० । “जं किंचि इत्यादि श्लोकः" शी० ॥ ७. चू० सं० विना-मप्पणो खे० जै० खं० हे १, २, ३. इ० ला० । “आयुःक्षेमस्य'..."कस्य सम्बन्धि तदायुः ? आत्मनः" शी॥ ८. गामे वा अदुवा रण्णे हे २, ३. खं० इ० चू० शी० विना। “गामे इत्यादि श्लोकः । ग्रामः प्रतीतः,..."अरण्ये वा इत्यनेन चोपाश्रयाद् बहिः"शी० ॥ ९. अप्पपाणं वियाणित्ता चू० ॥ १०. “अणाहारो इत्यादि श्लोकः" शी०॥ ११. तुय हे २. इ०॥ १२. मणु हे। १, २, ३. इ० ला० । माणुसेहिं खं० । “मणुस्सेसु वि पुट्ठवं, मणुस्सेसु,..."अवि पदत्यादिसु, पुट्ठवं" चू० । “मानुष्यैः..."स्पृष्टो व्याप्तः" शी० ॥ १३. “संसप्पगा इत्यादि श्लोकः" शी०। १४. उडअहेचरा चू०। उडमधेचरा खं०। १५. इ. चू० विना-सोणीतं खे० जै०, सोणीयं अन्यत्र ॥ १६. पमजते चू०॥ १७. “पाणा देहं इत्यादि श्लोकः ।" शी० ॥ १८. "गंथेहिं इत्यादि श्लोकः ।" शी० ॥ १९. 'तरागं खे० सं० इ० । तरागं च एतं चू०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org