________________
आयारंगसुत्ते पढमे सुयक्खंधे [सू० २२९ - वा तणाई जाएज्जा, तणाई जाएत्ता से तमायाए एगंतमवक्कैमेज्जा, एगंतमवक्कमेत्ता अप्पंडे जाव तणाई संथरेजा, [तणाइं संथरेत्ता] एत्थ वि समए कार्य च जोगं च इरियं च पंचक्खाएज्जा।
तं सच्चं सच्चवादी ओए तिण्णे छिण्णकहकहे आंतीतढे अणातीते चेचाण ५ भेउरं कायं संविहुणिय विरूवरूवे परीसहुवसग्गे अस्सिं विसंभणताए भेरवमणुचिण्णे । तंत्थावि तस्स कालपरियाए । से तत्थ वियंतिकारए । इच्चेतं "विमोहायतणं हितं सुहं खमं णिस्सेसं आणुगामियं ति बेमि ।
॥ अष्टमस्य सप्तमः ॥
१०
[अट्ठमो उद्देसओ] २२९. अणुपुव्वेण विमोहाइं जॉइं धीरा समासज्ज ।
वसुमंतो मतिमंतो सव्वं णचा अणेलिसं ॥१६॥ २३०. द्वैविहं पि विदित्ता णं बुद्धा धम्मस्स पारगा।
अणुपुवीए संखाए आरंभाय "तिउद्दति ॥१७॥
१. जाएत्ता सेत्तमा हे १, २, ३. इ० ॥ २. कमेजा २ अप्पंडे खे० जै० सं० खं० ला० । कमेजा अप्पंडे अन्यत्र। दृश्यता सू० २१९॥३. तणाई संथा खे० जै० हे २, ३ ला० इ० । संथारगं संथरेह संथारगं संथरेत्ता चू०, दृश्यतां सू० २१९॥ ४. च रीयं च चू०॥५. "पच्चक्खाएज । पाओवगमणं भणितं सम(मे) विसमे वा पादवो विव जह पडिओ। णागज्जुणा तु कट्ठमिव अचेटे।" चू० ॥ ६. सञ्चावादी खे० जै० खं० हे १, २. इ० ला०॥ ७. कहे जाव से तत्थ विअंतिकारए (ते इ०) हे १, २, ३. इ० ला ॥ ८. अतीतटे खेमू० जै०॥ ९. तत्थ वि खेमू० जै०॥ १०. विमोहादणं खे० जै० । विमोहायदणं खं०॥ ११. भणु खे० जे० ख० इ०॥ १२. सप्तमस्य खे० विना। दृश्यतां पृ० ७१ टि० ६॥ १३. अणुपुव्वेण इत्याद्यनुष्टुप्" शी०॥ १४. जाई वीरा इ. खं० । “जाणि वीरा समासज, वीरा भणिता। वुसिमंतो मतिमंतो, संजमो बुसी, सो जत्थ अस्थि जत्थ वा विजति सो वुसिमा "सिमं च बुसिमंतो" चू० । “धीराः अक्षोभ्याः, समासाद्य प्राप्य, वसु द्रव्यं संयमः, तद्वन्तो वसुमन्तः" शी० ॥ १५. दुविहं पि विर्गिचित्ता बुद्धा चूपा० । “दुविहं इत्यादि श्लोकः।" शी० ॥ १६. ° पुष्वीइ हे १ । °पुन्वीय खं० चू० विना ॥ १७. चू० शी. विना आरंभाओ खं० हे १. इ० । चू० शी. खं०हे १. इ० विना सर्वासु प्रतिषु कम्मुणा य तिउखे० जै० सं० ला० चूपा० । कम्मुणाओ तिउ° हे २, ३. शीपा० । “आरंभाय तिउदृति "पढिज्जइ य-कम्मुणा य तिउद्दति" चू० । “आरम्भणमारम्भः"तस्मात् त्रुट्यति,"सुव्यत्ययेन पञ्चम्यर्थे चतुर्थी । पाठान्तरं वा- कम्मुणाओ तिउदृइ" शी० ॥१८. तिउदृती खे० जै० सं० खं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org