SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ २२८] अट्ठमे अज्झयणे सत्तमो उद्देसओ। - अहं च खलु असणं वा ४ आहटु णो दलयिस्सामि औहडं च सातिजिस्सामि [३], जस्स णं भिक्खुस्स एवं भवति – अहं च खलु अण्णेसिं भिक्खूणं असणं वा ४ आह१ णो दैलयिस्सामि आहडं च णो सातिजिस्सामि [४], [जस्स णं भिक्खुस्स एवं भवति-] अहं च खलु तेण अहातिरित्तेण अहेसणिजेण अहापरिग्गहिएण असणेण वा ४ अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाय ५ अहं वा वि तेण अहातिरित्तेण अहेसणिजेण अहापरिग्गहिएण असणेण वा ४ अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं सातिजिस्सामि [५] लांघवियं आगममाणे जाव संम्मत्तमेव समभिजाणिया। २२८. जस्स णं भिक्खुस्स एवं भवति ‘से "गिलामि च खैलु अहं इमम्मि समए इमं सरीरगं अणुपुव्वेणं परिवहित्तए' से अणुपुव्वेणं आहारं १० "संवटेजा, अणुपुन्वेणं आहारं संवदे॒त्ता कसाए पतणुए किच्चा समाहियचे फलगावैयट्ठी उट्ठाय भिक्खू अभिणिव्वुडच्चे अणुपविसित्ता गौमं वा जाव रायहाणिं १. दासामि हे २. ला० । “ तइयस्स [ण] कस्सति करेमि जइ वि से लद्धी णत्थि" चू० ॥ २. आहडं पुण साविजिस्लामि चू० ॥ ३. दासामि हे १, २. ला०॥४. “चउत्थे उभय. पडिसेहो। लाघवितं आगममाणे आहारउवगरणलाघवितं" चू० । चूर्ण्यनुसारेण लापवितं भागममाणे तवे से अभिसमण्णागते......"इत्यादिपाठोऽत्र स्थादिति भाति ॥ ५. कोष्ठकान्तर्गतः पाठो यद्यपि प्रतिषु शी०मध्ये च न दृश्यते तथापि चूर्ण्यनुसारेणात्र स्यादिति प्रतीयते -"चत्तारि पडिमा अभिग्गहविसेसा वुत्ता, इदाणिं पंचमो, सो पुण तेसिं चेव तिण्हं आदिल्लाणं पडिमाविसेसाणं विसेसो। अभिग्गहं दरिसेति - जस्स णं भिक्खुस्स” चू० । “अथवा एतेषामेवाद्याना त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृह्णीयादिति दर्शयितुमाह - 'अहं च खलु इत्यादि। यस्य भिक्षोरेवम्भूतोऽभिग्रहविशेषो भवति तद्यथा अहं च खलु" शी०॥ ६. 'अहं च खलु भन्नेसि साहम्मियाणं अहेसणिज्जेण अहापरिग्गहितेण अहातिरित्तेण असणेण वा ४ अगिलाए अभिकंख वेयावडियं करिस्सामि अहं वा वि खलु तेण अहाविरित्तेण अभिकंख साहम्मिएण भगिलायंतएणं वेयावडियं कीरमाणं सातिजिस्सामि।' ईदृशः सूत्रपाठश्चूयेनुसारेणात्र भाति ॥ ७. करणाए जैसं० । करणायते इ० । करणेण खे० जैमू० ख० । “करणाय उपकरणार्थम्" शी० । दृश्यता सू० २१९ ॥ १. लाघवियं मागममाणे तवे से अभिसमन्नागए जाव हे १। चूर्णौ तु एतत्स्थाने से जहेतं भगवया पवेइयं जाव' इति पाठः। "लाघविकमित्यादि गतार्थम् " शी०॥ ९. समत्त खं० हे २. इ० ला० । समत्तमेव समभिजाणिता(त्ता जै०) खे० ० । समत्तमेव समभिजाणेजा चू०॥ १०. गिलामि खे० जै० सं० ख० चू० । दृश्यता सू० २२४ ॥ ११. खलु नास्ति खे० सं० ख०॥ १२. अत्र प्रतिष्वीदृशाः पाठाः-संवढेजा संवट्टइत्ता कसाए खे० जै० सं० खं० ला० । संवज्जा २ कसाए हे १, २, ३. इ० । एतदनुसारेण संवटेजा, अणुपुव्वेणं थाहारं संवटेत्ता इति पाठः सुष्ठु प्रतीयते, दृश्यतां सू० २२४॥ १३. समाहडच्चे खे० जै० खं० हे २, ३. इ० ला०॥१४. °वतट्ठी खे० जै० खं० इ० हे १, २॥ १५. गाम वा नगरं वा जाव हे १,३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy