SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते पढमे सुयक्खंधे [सू० २४०२४०. अयं से अवरे धम्मे णायपुत्तेण साहिते। आयवजं पैडियारं विजहेजा तिधा तिधा ॥ २७॥ २४१. हेरिएसु ण णिवज्जेजा थंडिलं मुँणिआ सए । 'वियोसज्ज अणाहारो पुट्ठो तत्थऽधियासए ॥ २८॥ ५ २४२. इंदिएहिं गिलायंतो समियं साहरे मुणी । तहावि से अगरहे अचले जे समाहिए ॥ २९॥ २४३. अंभिक्कमे पडिक्कमे संकुचए पसारए । कायसाहारणट्ठाए एत्थं वा वि अचेतणे ॥३०॥ २४४. परिक्कमे परिकिलंते अदुवा चिट्टे अहायते । ठाणेण परिकिलंते "णिसीएज य अंतसो ॥३१॥ २४५. आसीणेऽणेलिसं मरणं इंदियाणि समीरते । कोलावासं समासज्ज वितहं पौदुरेसए ॥ ३२॥ १. "अयं से इत्यादि श्लोकः।" शी०॥ * आया' खं०॥ २. पडीयारं सं० ख० विना। पडिगारं चू० । “प्रतिचारमङ्गव्यापारम्" शी० ॥ ३. “हरिए इत्यादि श्लोकः, हरितानि दूर्वाङ्कुरादीनि, तेषु" शी० । हरितेसु चू०॥ ४. मुणी आसए चू० । “मुणी पुव्वभणितो, आसीत आसए" चू० । “स्थण्डिलं मत्वा शयीत" शी०॥ ५. वियोसेज खे० जै०। विउसेज सं० । विउसज्ज हे २, ३. इ० ला० ॥ ६. गिलायंतो समियं माहरे मुणी खं० विना। किलंतो वा (2) समितं साहरे मुणी चू०। “समितं साहरे मुणी, संकुडितो परिकिलंतो वा ताहे सम्मं पसारेइ, पसारिय किलंतो वा पमजित्ता साहरइ" चू०। “इंदिएहिं इत्यादि श्लोकः, स ह्यनाहारतया मुनिलायमान इन्द्रियैः, शमिनो भावः शमिता समता, तां साम्यं वा आत्मन्याहरेद् व्यवस्थापयेत्" शी०॥ ७. ताहेवि चू०॥ ८. “भभिक्कमे इत्यादि श्लोकः" शी०॥ ९. संकुचते पसारते इ० । संकुचिते पसारिते हे १, २, ३. ला०॥ १०. " परि(र शीखं० १)कमे इत्यादि श्लोकः।..."ततः परि(रा शीखं०१)क्रमेत् चक्रम्यात्" शी० । “परिकिलंते परि(र-प्र०). कमणं" चू०॥ ११. णिसिएज खे० जै० खं० हे १, २, ३. इ०। णिसिएज वा अंतसो चू०॥ १२. आसीणमणेलिसं हे १, २. इ० ला० । आसीणे मणेलिसं खं० । “आसीणे (णं शीखं० २, जै०) इत्यादि श्लोकः । आसीनः आश्रितः" शी० । “मासीणे मणेलिसं . आसीण इति उदासीणो...."अहवा धम्म अस्सितो" चू०॥ १३. पादुरेसइ खं० । " पादुज्जतेसते। पादु पगासअवहितं, त..."एसति" चू० । “प्रादुरेषयेत् प्रकटम् ...... अन्वेषयेत्" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy