SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ७४ १० आयरिंग सुत्ते पढमे सुयक्खंधे [सू० २०७ - णमणेलिसं । अदुवा वइगुत्तीए गोयरस्स अणुपुब्वेण सेम्मं पडिलेहाए आयगुत्ते । बुद्धेहिं यं वेदितं । २०७. से समणुण्णे असमणुण्णस्स असणं वा ४ वत्थं वा ४ णो पाएज्जा णो णिमंतेज्जा णो कुज्जा वेयावडियं परं आढायमाणे त्ति बेमि । २०८. धम्ममायाणह पवेदितं माहणेण मैतिमता – समणुणे समणुण्णस्स असणं वा ४ वत्थं वा ४ पाएजा णिमंतेजा कुज्जा वेयावडियं परं आढायमाणे त्ति बेमि । ॥ अष्टमस्य द्वितीयः ॥ [ तईओ उद्देसओ] २०९. मज्झिमेणं वयसा वि एगे संबुज्झमाणा समुट्ठिता सोच्चा वयं मेधावी पंडियाण णिसामिया । संमिया धम्मे आरिएहिं पवेदिते । ते अणवकंख जं भणितं कमेण, किं तं ? असरिसं । पडिलेहा पेक्खित्ता, आयगुत्ते तिहिं गुत्तीहिं । अध उत्तरे वि दिनमाणे कुप्पति ण वा सतं उत्तरसमत्थो भवति ताहे अदु गुत्तीए, गोवणं गुत्ती, वयोगोयरस्स, बुद्धेहेतं पवेइयं " चू० । " तर्कयित्वा पर्यालोच्य अनीदृशम् अनन्यसदृशं आवेदयेदिति। अथ सामर्थ्यविकलः ततो वाग्गुप्तिर्विधेयेत्याह- अदुवा इत्यादि । ...... अथवा वाग्गुप्त्या व्यवस्थितः • - आचारगोचरस्य आनुपूर्व्या उद्गमप्रनादिरूपया सम्यक् शुद्धिं प्रत्युपेक्षेत... आत्मगुप्तः सन् । बुद्धैः एतत् पूर्वोक्तं प्रवेदितम् । " शी० ॥ १. संपडिलेहाते इ० हे २ । २. असणं ४ णो पाएजा चू० विना । “ तत् पूर्वोक्तमशनादिकं न प्रदद्यात् ” शी० ॥ ३. 'मीणाए ति खेमू ० जै० खं० हे १, ३. इ० ॥ ४. 'मतीमता' ' मतिमता' उभयथा चू० । मईमया हे ३ ॥ ५. सप्तमस्य खे० विना । दृश्यतां पृ० ७१ टि० ६ । " इति विमोक्षाध्ययनद्वितीयोद्देशकः " चू० ॥ ६. सोच्चा वयणं सं० । पंडि° सं० खं० विना । चूर्ण्यनुसारेणात्रेदृशः पाठो भाति वेगे सच्चा वई मेहावी पंडिताण णिसम्म चू० । दृश्यतां सू० १५७ । चति - सोच्चा वई मेहावीणं, सोऊणं वति वयणं, मेरा धावति [मेहावी], मेहावीणं वयणं मेहाविणं, स [व] वा मेहावी सोच्चा तित्थगरवयणं पंडिएहिं गणहरेहिं ता सुत्तीकयं सोच्चा णिसम्म हियए करिता " चू० " कथं सम्बुध्यमानाः समुत्थिता इत्याह-सोचा इत्यादि । मेधावी मर्यादाव्यवस्थितः पण्डितानां तीर्थकृदादीनां वचनं श्रुत्वा आकर्ण्य.. निशम्य अवधार्य " शी० । ७. निलामेत्ता हे १, २, ३. ला० इ० । ८. समयाते ३० ॥ ९. भरिएहिं जै० ॥ सोच्चा मेहावी वयणं संबुज्झमाणा समुट्ठिता “बुद्धबोधिते य पडुश्च्च Jain Education International ... For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy