SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ७३ २०६] अट्टमे अज्झयणे बीओ उद्देसओ। अणिसटुं अभिहडं आहट्ट 'चेतेसि आवसहं वा समुस्सिणासि । से विरतो आउसो गाहावती ! एतस्स अकरणयाए। २०५. से भिक्खू परक्कमेज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावती आतगताए पेहाए असणं वा ४ वत्थं वा ४ पाणाई ४ समारंभ जाव आहट्ट चेतेति आवसहं वा समुस्सिणाति तं भिक्खुं परिघासेतुं। ५ तं च भिक्खू जाणेज्जा संहसम्मुतियाए परवागरणेणं अण्णेसिं वा सोचा-अयं खलु गाहावती मम अट्ठाए असणं वा ४ वत्थं वा ४ पाणाई ४ समारंभ चेतेति आवसहं वा समुस्सिणाति। तं च भिक्खू पडिलेहाए आगमेत्ता आणवेजा अणासेवणाए ति बेमि। २०६. भिक्खुं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा फुसंति, १० से हंता हणह खणह छिंदह दहह पचह आलुपह विलुपह संहसक्कारेह "विप्परामुसह । ते फोसे पुट्ठो धीरो अहियासए। अदुवा आयारगोयरमाइक्खे तक्किया १. चेदेसि खे० सं० ॥ २. से विरतो. 'अकरणयाए चूर्णी न दृश्यते ॥ ३. एतस्स करणयाए खे० । एयस्साकरणयाए (णाए हे २) हे १.२। “एतस्य.."अकरणतया" शी० ॥ ४. इदं सूत्रं चूर्ण्यनुसारेण भिक्खू परक्कमेज वा चिटिज वा णिसीएज वा सुसाणंसि वा सुन्नागारंसि वा जाव हुरत्या वा, कम्हिति विहरमाणं पासेत्ता आतगताए पेहाए असणं वा पाणं वा खाइमं वा साइमं वा जाव भावसहं वा समुस्सिणादि तं च भिक्खं परिघासेउं ईदृशं प्रतीयते ॥ ५. अत्र प्रतिष्वीदृशाः पाठाः-पाणा [ति इ०] ४ समारंभे (भा खेमू० जै०) खे० जै० सं० इ० । पाणाई वा ४ समारंभे(भ हे ३) हे १,२,३. ॥ ६.°णाति भिक्खू परि खे० जै०सं० खं०। “तदशनादिकं भिक्षु (भिक्षुन्-शीखं० १, शीजैसं०) परिघासयितुम्" शी० ॥ ७. सहस्संमुतियाए खे० जै० ख० सहसंमुइयाए हे १,२,३. ला० । सहसंमुयाए चू०। दृश्यतां सू०२, १७२॥ ८. पाणाइ वा ४ समारंभं° इ० हे २, ला०। पाणाय वा समारंभं हे १। पाणाइ ४ समारब्भ सं०॥ ९. आहच्च गंथा वा सं० खं० इ० हे १, २. ला०। “आहञ्च गंथा फुसंति.."आहश्च णाम कताइ.. गंथा यदुक्तं भवति बंधा, फुसंति जं भणितं पावेंति" चू० । “ग्रन्थात् महतो द्रव्यव्ययात् आहृत्य ढौकित्वा आहृतग्रन्था वा व्ययीकृतद्रव्या वा तदपरिभोगे स्पृशन्ति उपतापयन्ति" शी०॥ १०. सहसा कारवेह सं० । सहसाकारह खे० जै० । “सहसकारह सीसं से छिंदह"चू० । “सहसा कारयत आशु पञ्चत्वं नयत" शीखं० २॥ ११. विप° खे० इ० । “विप्परामसह विविहं परामसह, यदुक्तं भवति मुसह" चू० । “विविधं परामृशत 'बाधयत" शी०॥ १२. फासेसु पुट्ठो धीरो अहि खे० जै० । फासे धीरो पुट्ठो अहि" अन्यत्र । ते फासे पुट्ठो अहियासए चू० । दृश्यतां सू० १५३ । “तांश्चैवम्भूतान् स्पर्शान् दुःखविशेषान् धीरः अक्षोभ्यः तैः स्पर्शः स्पृष्टः सन्नधिसहेत" शी. । दृश्यतां सू० १९१॥ १३. तकियाणमणेलिसं अणुपुब्वेण णिसम्म पडिलेहा[ए] आयगुत्ते, अदुवा] गुत्तीए वयोगोयरस्स । बुद्धेहेतं पवेइयं । इति पाठश्चूर्ण्यनुसारेण भाति। "तक्कियाणमणेलिसं, तकेता, जं भणितं णचा,..."अणेलिसमिति असरिसं...."अणुपुव्वेण णिसम्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy